SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिकेधातोः क्विपि हलन्तात् "तत्करोति" (ग०१०) इति णौ वाच यति' इत्युपधावृद्धिर्भवत्येष । “प्रकृत्येकाच्" (पासू०६-४-१६३) इति टिलोपामावः । तस्मात्सुत्रे त्वचत्यकारो विवक्षितो न तु सत्यापेतिवदुच्चारणार्थ इत्यवधेयम् । वर्मणा सन्नाति संवर्मयति । वर्ण गृणाति संवर्णयति । चूर्णैरवध्वंसयति अवचूर्णयति । चुरादिभ्यः स्वार्थ, चोरयति । चिन्तयति । हेतुमति च (पा०प०३-१-२६)॥ हेतुः कर्ह न्योजकः, तद्वधापारः प्रवर्तनारूपो हेतुमान् , तस्मिन्वाच्ये धातोर्णिम् ..।। पाचयति देव. दत्तो यादत्तेन । यज्ञदत्तनिष्ठविक्लित्त्यनुकूलव्यापारविषयिणी प्रवर्तना देवदसाश्रयेत्यर्थः । प्रवर्तनाउनेकधा-प्रेषणमध्येषणं तत्समर्थाचरणं वेति । भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणम , आक्षेत्यर्थः । गुर्वादेराराध्य. स्य प्रवर्तना अध्येषणम् , प्रार्थनेत्यर्थः । तत्समर्थाचरणमपि बहुधा अनुमतिरुपदेशोऽनुग्रह इति । तत्र यस्यानुमति विना क्रिया न निष्प. घते सोऽनुमतिमात्रे प्रयोजकः । यथा राजादिः । वैद्यादिस्त ज्वरितः कषायं पिबेदिति उपदेशमात्रेण प्रवर्तकः । यस्तु केनचिद् जिघांसितं पलायमानं रुणाद्ध सोऽपि हन्तुरनुग्राहकत्वात् प्रयोजक एव। तदिह अर्थप्रकरणादिगम्या अमी विशेषाः । सर्वानुगतं प्रवर्तनासामान्य तु णिचोऽर्थः । स च णिचः शक्य इति मुख्यः पक्षः । द्योत्य इति पक्षा. स्तरमप्याकरे स्थितम् । यद्यपि हेतुशब्दस्य ससम्बन्धिकत्वात हेतुमा नियुक्त यं प्रति प्रयोजकत्वं स एव लभ्यते, यथा पितृमानित्युक्ते पुत्रः, तारशश्ह कर्ता कारकाधिकारे हेतुसंसोक्त क्रिया च, तथाच पक्तुः पाकस्य वा हेतुमत्वं युक्तम्, तथापि करणे इत्यधिकारात् नेह की गृह्यते, प्रकृत्यैवोक्तत्वाच न पाकः, किन्तु पाकपक्रपेक्षया यो हेतुस्त. दीयव्यापार एव स्वभावतो लोके णिजयतया प्रसिद्धो हेतुमच्छब्देनो. च्यते इति सिद्धान्तः । एवं चहेतोरित्येव स्त्रं युक्तम । हेतोः करणे व्यापारे णिजित्यर्थः । तथा तु न कृतमित्येव । इह यद्यपि फलव्यापार योर्धातुषाध्यत्वानिक्लिस्यनुकूलव्यापारत्वस्य च प्रेषणादावपि सुल. भत्वातस्यापि पच्यर्थतामाश्रित्य णिचो द्योतकतेति धणितं भाण्यादौ, तथापि प्रतिवादमात्रमेतत् । तथाहि, अधिश्रयणादिरखे व्यापारवि. शेषः परयः। न तु ततः प्राचीनोऽपि क्रयणाचवस्थायां पचतीत्यप्र. योगाव , अन्यथाऽतिप्रसाव . क्वाचिकप्रयोगस्य माकस्वेनाप्युपप. तेच, पचतिपाचयत्योरर्थवैलक्षण्यस्य अनुभवसिद्धत्वाच्च, अणौ कर्तुणों कर्मत्वमित्यादिम्यवस्थाभ्युपगमाच्च, 'प्रणाययति' 'अमिषाव.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy