________________
प्रत्ययाधिकारे णिजन्तप्रकरणनिरूपणम् । ३४२ तत्र अदन्तविकरणसाहचर्याचदादेरेव ग्रहणमित्येके। द्वयोरपीत्यन्ये । गर्हितं लुम्पति लोलुप्यते । सासद्यते। चञ्चूर्यते । "चरफलोश्च" (पा० सू०७-४-८७) इति नुक "उत्परस्यातः" (पासू०८-४-८८) "हलि च" (पा०सू०९.२-७७) इति दीर्घः। जाप्यते । जञ्जभ्यते। दन्दह्यते । दन्दश्यते। जपादीनां चतुर्णामभ्यासस्य "जपजभदहदशभञ्जपशाच" (पासू०७ . ४-८६) इति नुक् । निजेगिल्यते । "ऋत इद्धातोः" (पा०सू०७-१-१००), रपरत्वं, द्विवचनम् , अभ्यासस्य गुणः, जेगिर य इति स्थिते "ग्रो य. डि" (पा०सू०८-३-२०) इति लत्वम् । न च परत्वात् हलि च' इति दीर्घः, तस्यासिद्धत्वात् । लत्वे कृते तु न विहतनिमित्तत्वाहीर्घः । भा. वेति किम् ? साधनगहोंयां मा भूत-मन्त्रं जपति वृषलः । अत्र उर. वर्णादिभ्रंशाभावाद् गहीं नास्ति । काख्यसाधनं तु गहित शुदस्य वेदे अनधिकृतत्वात् । नित्यग्रहणमवधारणार्थमिहानुवर्तते । तस्य व्याख्यानं च पूर्ववत् । __ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादि. भ्यो णिच् (पासू०३-१-२५)॥ एभ्यो णिच् स्यात् । सत्यादिभ्यश्चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे सत्यस्यापुगर्थ वचनम् , अन्येषां प्रपश्चार्थम् , मालिन्या उपश्लोकयतीत्यादौ सापेक्षादुत्पत्त्यर्थ च । धात्वर्थे इत्यविशेषोक्तावपि स्वभावलभ्योऽर्थविशेषो वृत्तिकारा. दिभिनिदिश्यते । तद्यथा-सत्यमाचष्टे सत्यापयति । सत्यं करोतीति तु भाग्यम् । ___अर्थवेदसत्यानामापुरवक्तव्यः (कावा) ॥ आपुग्वचनसामा . हिलोपो न । अर्थापयति । पुकैव सिद्धे आकारोच्चारणमन्यतो विधा. नार्थ, तेन लिखापयतीत्यादि सिद्धमिति कश्चित् । तन्न, 'पुगेव करित प्यते' इति भाष्यविरोधात् । तस्माल्लिखापयतीत्यपप्रयोग एवेत्याहुः ।
पादौ प्रक्षालापयतीति गृहप्रयोगस्तु छन्दोवषयः कुर्वन्तीति स. माधेय इति हरदत्तादयः । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायति उपवीणयति । तूलेनानुकुष्णाति अनुतू. लयति तृणाप्रम् । अनुकुष्णाति अनुघट्टयतीत्यर्थ इति हरदत्तः। श्लो. कैरुपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति, "उप. सर्गात्सुनोति" (पा००८-३-६५)इति षत्वम् । अभ्यषेणयत् , "प्राक् सि. तादड्व्यवायेऽपि"(पा००८-२-६३ इति षत्वम् । त्वच संवरणे (तु०प० २१) "पुंसि सशायाम्" (पासू०३-३-१९८) इति घः। त्वचं गृह णाति त्वचयति । टिलोपस्य स्थानिषत्त्वादुपधावद्धिर्न । उक्कादेव