SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके णोऽर्तिसंयोगाद्योः" "यङि च" (पासू०७-४-१२९,१३०) इति गुणः, र्यशब्दस्य द्वित्वम् । न च "नन्द्राः संयोगादयः" (पा०स०६-१-३) इति रेफस्य द्वित्वनिषेधः, "यकारपरस्य नायं निषेधः" इति षष्ठे वृत्तिका. रोक्तः । न चैतदप्रामाणिकम्, प्रकृतसुत्रस्थस्य अरार्यत इति भाग्यस्यैव तत्र प्रमाणत्वात् । अशाश्यते । ऊर्गोनूयते । ऊर्गुञ् आच्छादने (अ० उ०२९) । नोपधोयम् । तस्याष्टमिकं णत्वम् । तस्यासिद्धत्वान्नुशब्द. स्य द्वित्वम् । “पूर्वत्रासिद्धीयमद्विर्वचने” (प०भा०१२८) इत्यनित्यम् "उभौ साभ्यासस्य' (पा०सू०८-४-२१) इति लिङ्गात् । स्यादेतत् , लु: नीहिलुनाहीत्येवायं लुनाति । अत्र यङा लोट् बाध्येत । अन्तरङ्गो हि यङ्, क्रियासमभिहारमात्रापेक्षत्वात् । लोट् तु बहिरङ्गः, क्रियाभेदा. श्रये धातुसम्बन्धे भावकर्मकर्तृषु विधानात् । तथा लोट् सावकाशो. ऽपि क ? अनेकाचि अजादौ च-जागृहिजागृहीत्येवायं जागर्ति, ईक्ष. स्वेक्षस्वेत्येवायमीक्षते। अत्राहुः,वेत्यनुवर्तते । यदा न यङ् तदा लोट् भविष्यति । नित्यं कौटिल्ये गतौ (पा०सू०३-१-२३) ॥ गतौ वर्तमानाद्धातोः कौटिल्ये एव घोत्ये यङ् स्यात् न तु क्रियासमभिहारे । क्रमु पादवि. क्षेपे (भ्वा०प०४७४) द्रम गतौ (भ्वा०प०४६७) चक्रम्यते । दन्द्रम्यते । अवधारणार्थानित्यग्रहणान्नेह-भृशं कामति । ननु यथा “वडवाया वृषे वाच्ये" इत्यनेन अपत्ये प्राप्तस्ततोऽपकृप्य विधीयते, यथा वा जीतः को भूते प्राप्तः ततोऽपकृप्य वर्तमान विधीयते, एवमत्रापि धातुमात्रात् क्रियासमभिहारे यङ् विहितो गतिवचनातु कौटिल्य इति तक्रकौण्डि. न्यन्यायेनैव बाधः सिद्धः। सत्यम्, अत एव नित्यग्रहणं भाग्यवार्तिक योः प्रत्याख्यातम् । लुपसदचरजपजभदहदशगृभ्यो भावगायाम् (पा०९०३-१-२४) एभ्यो यङ् स्यात् धात्वर्थगर्दायां द्योत्यायाम् । लुप्ल च्छेदने (तु०3०१. ५१) । षद विशरणादौ (भ्वा०प०८७९) । यस्तु "आङः सदिः पद्यर्थे। (चु०प०२९९) इति चौरादिको ण्यन्तः स इह न गृह्य ते 'एकाच' इत्यनुवृत्तरिति हरदत्तः; तच्चिन्त्यम, प्रकृतिग्रहणे ण्यधिकस्याप्राप्तेः। अ. न्यथा लुपादेरपि तुमण्ण्यन्तस्य वारणीयतया सदेरेवोपन्यासे बीजा. भावाञ्च । चर गतौ (भ्वा०प०५६०) जप व्यक्तायां वाचि(भ्वा०प०३९६) जभी गात्रविनामे (भ्वा०आ०३८८) दह भस्मीकरणे (भ्वा०प० १०१६) । अत एव दशेति निपातनात यङ्लुकि नलोपः-दन्दशीति । । गृ निगरणे (तु०प०१३०) तुदादिः । ग शन्दे (क्या०प०२६) क्रयादिः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy