________________
प्रत्ययाधिकारे यऊन्तप्रकरणनिरूपणम्। ३३९ इति दीर्घः। देदीप्यते । “गुणो यङ्लुकोः" (पासू०७-४-८२) इति गुणः । ननु "क्रियासमभिहारे च' (कावा०) इति वार्तिकेन "नित्य. वाप्सयोः" (पासू०८-१-४) इति वा पदद्विवचनमिह कुतो नेति चेत् ! यच क्रियासममिहारस्य घोतितत्वात् । न चैवं लुनीहिलुनीहीत्या त्रापि न स्यादिति वाच्यम् , केवलेन लोटा तुल्यरूपो हिः क्रियासममि. हारं द्योतयितुं सहायतया द्वित्वमपेक्षते, अन्यथा संशयापत्तेयर तुन तथेतिवैषम्यात् । धातोरिति किम् ? आर्धधातुकत्वं यथा स्यात्। तेन "ब्रुवो वचिः" इत्यादि सिध्यति । एकाचः किम् ? पुनःपुनर्जी. गति । हलादेः किम् ? भृशमीक्षते । यो डिस्वं बोभूयते मरीमृज्यते इत्यादी गुणवृद्धिनिषेधार्थम् । न चैवमवयवे चरितार्थस्य समुदाय प्रत्यविशेषकत्वात् यङग्तादात्मनेपदं न स्यादिति वाच्यम् , जिदन्ता. द्धातोस्तदिति "अनुदात्तङिन" (पा००१-३-१२) इति सूत्र एव प्रपं. श्चितत्वात । 'भृशं शोभते' 'भृशं रोचते' इत्यत्रानभिधानाद्यङ् नेति भाष्यम् । कथं तर्हि "रुव दीप्तौ" (भ्वा० आ०७४६) "शुभ शोमा. याम्'। (तु०प०४१) इति धातू व्याचक्षाणैः धातुवृत्तिकारैः 'रोरुच्यते' 'शोशुभ्यते' इत्युदाहृतमिति चेत्? भाष्येभृशार्थोपादानात् पौनःपुन्ये भवः स्येत्याशयनेत्याहुः । शोभत इति शब्धिकरणस्योदाहरणासौदादिकस्य यङ् भवत्येवेति धातुचन्द्रोदये । "सूचिसधिमूख्यट्यय॑शर्णग्रहणम्" (कावा०)। सूच पैशून्ये (चु०प०३४१) सूत्र अवमोचने (चु०प०३७६) मूत्र प्रस्रवणे" (चु०प०३७७)चुरादिण्यन्ताः । अट गतौ (भ्वा०प०२९६)। जगतो (भ्वा०प०१६१)। अश भोजने(क्या०प०५१) अशू व्याप्ती (स्वा. आ०१८) द्वयोरपि ग्रहणम् । अत्र आद्यानां त्रयाणामनेकालत्वात् ततो ऽन्येषां अहलादित्वात् , ऊोतेस्तु अनेकाल्त्वादहलादित्वाचाप्रासो वचनम् । अत्र ऊोतेर्वक्ष्यमाणेन गुवद्भावेनापि सिद्धम् । सोसूच्यते । सोसध्यते । सूचिसूत्री अदन्ती, चुरादिणिच्, अतोलोपः, यङ्, णिलो. पा, द्वित्वं, "हलादिः शेषः' (पा०स०७-४-३०), अभ्यासस्य गुणः । अभ्यासात्परस्य षत्वं तु न भवति, अनादेशत्वात् । न चेमौ प्रोपदेशो, अदन्तस्वनानेकान्वात् । षोपदेशलक्षणे हि सेक्सबादिपर्युदासात् त. स्सादृश्यमेकाच्वं विवक्षितमिति निष्कर्षः । 'सोसूच्यने 'सोसूज्यते' इति भाग्योदाहरणं चात्र प्रमाणम् । षोपदेशलक्षणे एकात्वं विशेषणं देयमिति वदतो माधवस्याप्ययमेवाशयः । सोसूध्यते । अटाट्यते । "अजादेद्वितीयस्य" (पा०सू०६-१-२) इति ट्यशब्दस्य द्वित्वं, "स. न्यडोः" (पा०४०६-१-९) इति षष्ठीति वक्ष्यमाणत्वात् । अरायते । “गु..