Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
३९९
धावधिकारे कृत्प्रकरणम्। कुपिरजोः प्राचां श्यन् परस्मैपदं च (पासू०३-१-९०)॥ कुष निष्कर्षे (क्या०प०४६) । रज रागे (भ्वा००१०२४) । अनयोर्धात्वोः कर्मकर्तरि यक् न स्यात् किन्तु श्यन् परस्मैपदश्च । आत्मनेपदापवादः। कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । प्राचाहणं विक. रूपार्थम् । कुप्यते । रज्यते । "न दुह' (पा०स०३-१-८९) इति सूत्रात् घक नेत्यनुवर्य तस्मिन्नेव स्थले श्यन् विहितः। तत्सन्नियोगशिष्टं च परस्मैपदम् । तेन आशीर्लिक्लिटोः स्यादीनां च विषये श्यन् परस्मैपदे न भवतः। कोषिषीष्ट पादः स्वयमेव । रङ्गीष्ट वस्त्रं स्वयमेव । चुकुषे ।ररञ्ज। कोषिष्यते । रक्ष्यते । अकोषि । अरजि इत्यादि । श्यन्यको स्वरे नुमि च विशेष:-कुण्यन्ती जडा । श्यनि "शप्श्यनोनित्यम्' (पा०सू०७-१-८१) इति नुमागमः, निस्वादाधुदात्तश्च । यकि तु "आच्छीनद्योः" (पासू० ७-१-८०) इति नुविकल्पः लसार्वधातुकानुदात्तत्वेन यक एवोदा. त्तत्वं च स्यात
धातोः (पा०सू०३-१-९१) ॥ आतृतीयसमातेरधिकारोऽयम् । यद्य. पि "धातोरेकाचो, हलादेः" (पासू०३-१-२२) इति सूत्राद्धातुग्रहणमा नुवर्तत एव, तथापि आर्द्धधातुकसंवाया आश्रितशब्दव्यापारत्वला. भाय पुनर्धातुग्रहणम् । अन्यथा 'लुभ्याम' 'पृभ्याम्' इत्यादी भ्यामादे. रिट् प्रकृतेर्गुणश्च स्यात् । धातोरित्येवमविधानानु न भवति । तथा कृत्संज्ञा उपपदसंशा चास्मिन्नेव धात्वधिकारे यथा स्यादित्येवमर्थम पीदम् । अन्यथा पूर्वत्रापि स्यात , सतश्च 'करिष्यति' इत्यत्र स्यप्रत्य. यस्य कृत्संज्ञायां कृदन्तस्य प्रातिपदिकत्वे सोरुत्पत्तिः स्यात् , एकव. चनस्यात्सर्गिकत्वात् । “प्रातिपदिकार्थ" (पा०सु०२-३-४६) इति सचे वचनग्रहणाच । तथा "चिल लुङि' (पासू०३-१-४३) इत्यस्य लङते उपपदे ग्लिरित्यर्थः स्यात् । वासरूपविधेश्च पूर्वत्र प्रवृत्ती सादिभिः सिचः समावेशः स्यादिति । तस्मात् धातोरिति कर्तव्यमिति स्थितम् । एतच्च शक्यं प्रत्याख्यातुम् । तथाहि,"शमि धातोः"(पा०स०३-२-१४) इति यद्धातुग्रहणं तदेव द्वितीयं सार्वधातुकार्द्धधातुकसंशयोरनुवर्तिप्यते। कृदुपपदसंखे वासरूपविधिश्च अधिकारेणैव व्याख्यास्यन्ते । "प्रत्ययः', "परश्च" (पा०सु०३-१-१,२) इत्यादिवत् । तेन पूर्वत्र न तत्प्रसङ्गः ।
तत्रोपपदं सप्तमीसम् (पा०पू०३-१-६२) ॥ सप्तम्यन्ते पदे "कर्मः णि" इत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकं सप्तमीशं तद्वाचकं पद. मुपपदसंशं स्यात् , तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् , महासं. शाकरणसामर्थ्यांत । पदमत्र संचि । तेन समर्थपरिभाषा व्याप्रियते । संक्षाप्रदेशा "उपपदमति" (पासू०२-२-१९) इत्यादयः ।

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510