________________
३९९
धावधिकारे कृत्प्रकरणम्। कुपिरजोः प्राचां श्यन् परस्मैपदं च (पासू०३-१-९०)॥ कुष निष्कर्षे (क्या०प०४६) । रज रागे (भ्वा००१०२४) । अनयोर्धात्वोः कर्मकर्तरि यक् न स्यात् किन्तु श्यन् परस्मैपदश्च । आत्मनेपदापवादः। कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । प्राचाहणं विक. रूपार्थम् । कुप्यते । रज्यते । "न दुह' (पा०स०३-१-८९) इति सूत्रात् घक नेत्यनुवर्य तस्मिन्नेव स्थले श्यन् विहितः। तत्सन्नियोगशिष्टं च परस्मैपदम् । तेन आशीर्लिक्लिटोः स्यादीनां च विषये श्यन् परस्मैपदे न भवतः। कोषिषीष्ट पादः स्वयमेव । रङ्गीष्ट वस्त्रं स्वयमेव । चुकुषे ।ररञ्ज। कोषिष्यते । रक्ष्यते । अकोषि । अरजि इत्यादि । श्यन्यको स्वरे नुमि च विशेष:-कुण्यन्ती जडा । श्यनि "शप्श्यनोनित्यम्' (पा०सू०७-१-८१) इति नुमागमः, निस्वादाधुदात्तश्च । यकि तु "आच्छीनद्योः" (पासू० ७-१-८०) इति नुविकल्पः लसार्वधातुकानुदात्तत्वेन यक एवोदा. त्तत्वं च स्यात
धातोः (पा०सू०३-१-९१) ॥ आतृतीयसमातेरधिकारोऽयम् । यद्य. पि "धातोरेकाचो, हलादेः" (पासू०३-१-२२) इति सूत्राद्धातुग्रहणमा नुवर्तत एव, तथापि आर्द्धधातुकसंवाया आश्रितशब्दव्यापारत्वला. भाय पुनर्धातुग्रहणम् । अन्यथा 'लुभ्याम' 'पृभ्याम्' इत्यादी भ्यामादे. रिट् प्रकृतेर्गुणश्च स्यात् । धातोरित्येवमविधानानु न भवति । तथा कृत्संज्ञा उपपदसंशा चास्मिन्नेव धात्वधिकारे यथा स्यादित्येवमर्थम पीदम् । अन्यथा पूर्वत्रापि स्यात , सतश्च 'करिष्यति' इत्यत्र स्यप्रत्य. यस्य कृत्संज्ञायां कृदन्तस्य प्रातिपदिकत्वे सोरुत्पत्तिः स्यात् , एकव. चनस्यात्सर्गिकत्वात् । “प्रातिपदिकार्थ" (पा०सु०२-३-४६) इति सचे वचनग्रहणाच । तथा "चिल लुङि' (पासू०३-१-४३) इत्यस्य लङते उपपदे ग्लिरित्यर्थः स्यात् । वासरूपविधेश्च पूर्वत्र प्रवृत्ती सादिभिः सिचः समावेशः स्यादिति । तस्मात् धातोरिति कर्तव्यमिति स्थितम् । एतच्च शक्यं प्रत्याख्यातुम् । तथाहि,"शमि धातोः"(पा०स०३-२-१४) इति यद्धातुग्रहणं तदेव द्वितीयं सार्वधातुकार्द्धधातुकसंशयोरनुवर्तिप्यते। कृदुपपदसंखे वासरूपविधिश्च अधिकारेणैव व्याख्यास्यन्ते । "प्रत्ययः', "परश्च" (पा०सु०३-१-१,२) इत्यादिवत् । तेन पूर्वत्र न तत्प्रसङ्गः ।
तत्रोपपदं सप्तमीसम् (पा०पू०३-१-६२) ॥ सप्तम्यन्ते पदे "कर्मः णि" इत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकं सप्तमीशं तद्वाचकं पद. मुपपदसंशं स्यात् , तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् , महासं. शाकरणसामर्थ्यांत । पदमत्र संचि । तेन समर्थपरिभाषा व्याप्रियते । संक्षाप्रदेशा "उपपदमति" (पासू०२-२-१९) इत्यादयः ।