________________
३९८ शब्द कौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्दिके
प्रतिषिद्धे शप्, अदादित्वात्तस्य लुक्, “दादेः” (पा०सु०८-२-३२) इति घः, "झबस्तथोः " ( पा०सु०८-२-४० ) इति धत्वम्, जय्त्वम् । अप्रधाने दुहादीनामिति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं कर्म तु कर्मैव ।
'स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसुपमानस्य वसूनि मेदिनी' । इतिवत् । चिणभावे क्सः, लुग्वादुहेति लुक् । प्रस्नुते । प्रास्नोष्ट चिणि प्रतिषिद्धे सिच् । नमते दण्डः स्वयमेव । अनंस्त । अन्तर्भावि तण्यर्थोऽत्र नमिः । तत्र यथा 'नमयति दण्डं देवदत्तः' 'नमयते दण्डः स्वयमेव' इति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम् ।
-
यक्षिणोः प्रतिषेधे हेतुमणिश्रिञामुपसंख्यानम् (का०वा० ) | कारयते कटः स्वयमेव । अचीकरत । उच्छ्रयते दण्डः स्वयमेव । उद शिश्रियत । ब्रूते कथा स्वयमेव । अवोचत । वचनं शब्दप्रकाशनफल. त्वात्कर्मस्थम् । भारद्वाजीयाः पठन्ति -
I
णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् ॥ इति णीति णिणिचोः सामान्यग्रहणम् । णिजुदाहृतः । णिङ: - पुच्छमुदस्यति उत्पुच्छयते गौः । अस्यान्तर्भावित प्रर्थताथाम् - उत्पुच्छयते गाम् । पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायाम् — उत्पुच्छयते गौः स्वयमेव । उदपुपुच्छत । इह ण्यन्तात् यक्चिणोः प्रतिषिद्धयोः शच ङौ भवतः । कौमुद्यां तु कर्मकर्तरि चङ् नेत्याह । अकारयिष्टेत्युदाहृतं तदशुद्धमेव । श्रन्थ ग्रन्थ सन्दर्भे (चु०प०३०५,३०६) । चुरादावाधृषीयौ । तयोर्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थं देवदत्तः । श्रन्थति में खलाम् । ग्रन्थते ग्रन्थः स्वयमेव । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रयादावपि इमौ पठ्येते, तयोरपीह ग्रहणम् । श्रथ्नीते प्रश्नीते स्वयमेव । आत्मनेपदविधावकर्मका ये धातवो निर्दिष्टास्ते यदाऽन्तर्भावितण्यर्थाः पुनश्च निवृत्त प्रेषणास्त इहोदाहरणम् । तद्यथा-"वेः शब्दकर्मणः" "अककाच्च" (पा०सु०१-३-३४,३५) । विकुर्वते सैन्धवाः, वल्गन्तीत्यर्थः । तान्विकरोति, वल्गयतीत्यर्थः । पुनः सौकर्याकर्तृत्वे विकुर्वते सैन्धः वाः स्वयमेव । व्यकृषत । यत्तु वृत्तौ पठ्यते 'आइन्ति माणवकम्, आहते माणवकः स्वयमेव' इति, तदयुक्तम्, 'आहन्ति माणवकम्' | इत्यस्य सकर्मकत्वादात्मनेपदाभावाश्चेति हरदत्तः ।
अन्ये त्वाहुः - आत्मनेपदाकर्मकेति धातूपलक्षणं, हन्तिश्चायम् "मा. ङो यमहनः" (पा०सु०९ - ३ - २८) इत्यत्र यदा कर्माविवक्षया अकर्मकः, तदा आत्मनेपदस्य निमित्तम् । तस्यात्र सकर्मकत्वेऽपि मविरुद्धमुदाहरणमिति ।
•