________________
प्रत्ययाधिकारे कर्मकर्तृप्रकरणम् ।
तुलसर्विधातुकानुदात्तत्व यक एवोदात्तत्वं स्यात् । कौमुद्यां तु "श्रद्धा. वकर्तृकात् सजेयक्चिणी कर्तरि इति के चित्" इत्युक्तम् । तत्र यगि. त्यशुद्धम् , आत्मनेपदानुक्केश्च न्यूनतेति दिक् । __भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् (काभ्वा०)।भूषावाचिनां किरादीनां सन्नन्तानां च यचिणौ न भवत इति वक्तव्यामित्यर्थः । अलं कुरुते कन्या स्वयमेव । अलमकृत । भूषाफलस्य शोभाख्यस्य कर्मणि दर्शनात् कर्मस्था भूषा । ण्यन्तानां तु भूषार्थानां वक्ष्यमाणेनापि यक् चिणोः प्रतिषेधेन सिद्धत्वानेह मुख्योदाहरणता-भूषयते कन्या स्वय. मेव । अबुभूषत कन्या स्वयमेव । किरादि-अवकिरते हस्ती स्वयमे. वा अवाकीट हस्तिनं कश्चित् । पांस्वादिनाऽवकिरति । तत्र सौकर्यात् हस्ती कर्तृत्वेन विवक्ष्यते। गिरते। अगीष्ट । किरादिस्तुदाद्यन्तर्गणः। सन्--चिकीर्षते कंटः स्वयमेव । अचिकीर्षिष्ट । इहेच्छायाः कर्तृस्थ. त्वेऽपि करोतिक्रियापेक्षं कर्मस्थक्रियत्वम् ।
तपस्तपःकर्मकस्यैव (पा०सू०३-१-८८) । तप सन्तापे (भ्वा०प० १०१०) । अस्य कर्ता कर्मवत्स्यात स च तपकर्मकस्यैव नान्यकर्मक स्य । क्रियामेदाद्विध्यर्थमेतदिति वृत्तिः । तथाहि, उपवासादीनि तपां. सि तापसं तपन्ति, दुःखयन्तीत्यर्थः। तथा च तापसस्य कर्मत्वे तपे. दुःखनमर्थः । कर्तृत्वे तु अर्जनमर्थः । तापसस्तप्यते, तपोऽर्जयतीति यावत् । नन्वेवमपि शरीरसन्तापलक्षणक्रिया अवस्थाद्वयेऽपि तुल्या, नहि शरीरसन्तापादन्यत् अर्जनं नाम तापसस्य व्यापारोऽस्ति। तथा च भाष्यसम्मतं नियमार्थत्वमेव वृत्तिकृता कुतो नाहतमिति चेत् ?
मत्राः, बस्तुतश्शरीरसन्तापस्य सत्वेऽपि शब्दान्न तत्त्वेन भानं किं त्वर्जनत्वेनैव । अन्यथा तपसः कर्मत्वानुपपत्तेः । तथाच तुल्यक्रि. यत्वाभावाद विध्यर्थतवेति । लुङि-अतप्त तपस्तापसः । “तपोऽनुता. पेच" (पासू०३-१-६५) इति चिणः प्रतिषेधात्सिच् । तस्य "झलो झलि" (पासू०८-२-२६) इति लोपः। तपाकर्मफस्योति किम' ? उत्तपति सुवर्ण सुवर्णकारः । एवकारस्तु व्यर्थ एव । श्रुतस्य तस्य अन्वयो वता य इति चेत् ? सत्यम् , वाक्यं भिस्वा कथंचिदन्वयः प्रदर्शित एव ।
न दुहस्नुनमा यचिणी (पासू०३-१-८९) ॥ एषां यचिणौ न स्तः। कर्मवदतिदेशेन प्राप्तयोरयं निषेधः, "अनन्तरस्थ" (०भा० ६३) इति स्थायात् । तेन शुद्ध कर्मणि भावे स्त एव । दुहेरनेन यक् निषिध्यते । चिण तु "दुहश्च" (पा०सू०-३-१-६३) इति सूत्रेण प्रागेव विभाषितः, दुग्धे गौः स्वयमेव । अदुग्ध, अदोहि गौः स्वयमेव । यकि