________________
३९६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्हिकेक्रियाफलस्य कर्तृगामित्वे सत्येष तत्प्रवृत्तेः । इह तु तदभावेऽव्यात्म. नेपदस्येष्यमाणत्वात् । बहुलग्रहणान्नेह-साध्वसिरिछनाति । __ सकर्मकाणां प्रतिषेधो वक्तव्यः (काभ्वा०)॥ अन्योन्यमालिप्यतः। अन्योन्य स्पृशतः । एतच्च न्यायासिद्धम् । तथाहि, कर्मस्थया क्रिय. या तुल्या क्रिया यस्य कर्तुरित्युक्त सन्निधानादिदं गम्यते-यकि. यावेशादसौ कर्ता सैव चेत्कर्मत्वोपयोगिनीति । न चैतदिहास्ति, स्व. यमनाश्लिप्यतोऽपि परेणाश्लिप्यमाणस्य कर्मत्वसम्भवात् । परसमवे. तसंयोगाख्यफलानुकूलव्यापारयोश्चलनात्मकयोरेकधातूपातयोरपिस्व. रूपेणात्र भेदात् । एतेन 'भिद्यमानः कुसलः पात्राणि मिनति' इत्यपि व्याख्यातम् । द्विधाभवनस्य देवगत्या कुसलनिष्ठत्वेऽपि पात्रनिष्टकर्म. तायामप्रयोजकत्वात् । स्वयमभिद्यमानोऽपि हि कुसूलः उपरि पतन पात्राणि मिनन्त्येव । नन्वेवमपि पचिरुधादीनां द्विकर्मकाणामेकस्य क. मणः कर्तृत्वेऽप्यपरेण सकर्मकत्वावस्थायां कर्मवद्भावः प्राप्ता, तनिषे. दुधु सकर्मकाणां प्रतिषेधवचनं कर्तव्यमेवेति चेत् ? योगविभागारिस. द्धम् । तथाहि,
तपेः । तपेरेव सकर्मकस्य न त्वन्यस्य । ततः, तपः कर्मकस्यैव । तपेरित्यनुवर्तते । यद्वा वार्तिके योगविभागः करिष्यते
दुहिपच्योबहुलं सकर्मकयोः (का०वा०)॥ अत्र"दुहिपज्योः सकर्म. योः" इत्येकं गक्यं नियमार्थ-दुहिपच्योरेव न स्वन्येषाम्' इति । दुग्धे गौः पयः । तस्मादुदुम्बरः सलोहितं फलं पच्यते ।। गौरदुम्बरश्चात्र कर्मकर्ता । "अकथितं च" (पासू-७-४-५१) इति सूत्रे दुह्यादिपरि। गणने पचिरपि बोध्य इत्युकं प्राक् । तत्रेदं वार्तिकमुपष्टम्भकमित्यवधेयम् । __ ओदनं पचतीत्यादापतिप्रसङ्गनिवारणाय "बलम्' इति वि. तीयं वाक्यम् । तच्च प्रत्याख्यातं भाष्ये । दुहिपच्योरिति हि कर्मकर्द. विषयकम् , कर्मस्थया क्रियया तुल्यक्रिय एव विधायकं नियामकंवा! उभयथाऽपि 'ओदनं पचति' इत्यादौ प्रसङ्ग एव नास्तीति नकर्मः कर्तयेव परस्मैपदार्थ बहुलवचनं, तस्यानिष्टत्वादिति दिक।
सुजियुज्योः श्यंस्तु (कावा) ॥ अनयोः सकर्मकयोः कर्ता बहुल कर्मघद्वतीति वक्तव्यम् । यगपवादश्च श्यन् । __ सुजेः श्रद्धोपपने कर्तर्येवेति वक्तव्यम (कावा०), सृज्यते नजं भका, श्रद्धया निष्पादयतीत्यर्थः । असार्ज, भदया निष्पादितवान् । युज्यते ब्रह्मचारी योगम् । श्यनि मति प्रकृतरायुदात्तत्वं भवति । यांके