________________
प्रत्ययाधिकारे कर्मकर्तृप्रकरणम् ।
३९५
वः । व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते । तत्र वत्करणं व्यर्थम् अतो द्वावेव शिष्येते । तत्रापि शास्त्रातिदेशे यगात्मनेपदसिद्ध्यर्थे पूर्वो यत्न आस्थेय इति क्लिष्टता । प्रधानं च कार्य तदर्थत्वादतिदेशान्तराणाम् । अतः कार्यातिदेश एवायम् । न चास्मिन्पक्षे द्वितीयाऽप्यतिदिश्येत, तथा च भिद्यते कुसुलेनेति भावे लकारे कर्तरि द्वितीया स्यादिति वाच्यम्, "लवाच्यस्यैव कर्तुः कर्मवदतिदेशः" इत्युक्तत्वात् । न चैवमपि 'भिद्यते कुसूलः' इत्यत्र दोषापत्तिः, अभिहितत्वेन द्वितीया · या अप्रवृत्तेः । नन्विह अनभिहिताधिकारो नास्तीति चेत् ? सत्यम् । तथापि वत्करणसामर्थ्यात् यथाऽनभिहिते कर्मणि प्रत्ययः तथैवानभि हिते कर्तर्यपि लभ्येत, तेन अभिधानमस्तीत्युक्तमेव । ननु निवृत्त प्रेष णा लुनातिभिनश्यादयोऽकर्मकाः द्विधा भवतीतिवत्, तत्कथं तत्कर्तुः कर्मणा तुल्यक्रियत्वम् इति चेत् ? न, नह्यस्मिन्प्रयोगे यत्कर्म तेन तु· ल्यक्रियतां ब्रूमः, किं तर्हि प्रयोगान्तरे यत्कर्म तेन । नन्वेवं पचत्योदनं देवदत्तः' 'राध्यत्योदनः स्वयमेव' इत्यादावतिप्रसङ्ग इति चेत् ? अत्र वार्तिकम् -
"
कर्मदृष्टश्चेत्समानधातौ (का०वा० ) ॥ इति । न्यायसिद्धं चेदं धातो. रिति ह्यनुवर्तते कर्तृकर्मणी च धातोरन्यत्र न सम्भवत इति सामर्थ्या देव सिद्धे तदनुवृतिरेकत्वविवक्षार्था । यस्मिन्नेव घातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव कर्तेति । तेन धातुभेदे न भवति ।
स्यादेतत्, एकस्यापि रूपभेदेन कर्तृत्वं कर्मत्वं च दृश्यते, 'आत्मानमात्मना वेत्सि' इति यथा । एवं च 'ओदनः पच्यते' इत्यादावपि प्राकृते कर्मण्येव लकारोऽस्तु तकि निवृतप्रेषणत्वाश्रयणेन किञ्च कर्मवदित्यतिदेशेन ? न चैवं 'भिद्यते कुसुलेन' इति भावे लो न स्या दिति वाच्यम्, इष्टापत्तेः । कर्मण्येव हि सोऽस्तु ।
अत्राहुः, एवं सति "न दुहस्नुनमाम्' (पा०सू०३-१-८९) इत्यादिना यक्चिणोः प्रतिषेधस्य विषयविभागो न लभ्येत । अपि च 'नमते दण्डः"कारयते अचीकरत वा कटः' इत्यादौ यक्चिणोः प्रतिषिद्धयोरपि शन्चङौ न स्याताम्, अकतुत्वात् । किं च 'पचत्योदनः' इत्यपि प्रयोगः प्रसज्येत । तस्मान्निवृत्तप्रेषणतामाश्रित्यातिदेशसूत्र मारन्धव्यमेवेति ।
करणेन तुल्यक्रियः कर्त्ता बहुलं कर्मवदिति वक्तव्यम् (का०वा० ) ॥ परिवारयति कण्टकैर्वृक्षम् । परिवारयन्ते कण्टका वृक्षम् । अत्रात्मनेपदं सिध्यति । न च " णिचश्च" (पा०स्०१-३-७४) इत्यनेन तत्सिद्धि:,