________________
३९४
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे पञ्चमान्हिके
अन्ये त्वाहुः-कग्रहणं विवक्षितमेव, 'गवा दुग्धं पय' इत्युदाहरण. सम्भवात्। अत्र हि गोः कर्मकर्तृत्वात् तत्र कर्मवदतिदेशे सति क्तः स्यात् । नात्र सिद्धान्ते “गत्यर्थाकर्मक" (पासु०३-४-७२) इत्येत. त्प्रवर्त्तते, पयोरूपेण कर्मणा सकर्मकत्वात् । न चैवं सकर्मकत्वादेव कर्मवदित्यतिदेशो न भविष्यतीति वाच्यम , दुहिपच्योर्षहुलं सकर्म कयोरिति प्रतिप्रसवात् । न च बहुलग्रहणादेव प्रवृत्तिः, तस्य भाष्ये प्रत्याख्यातत्वादिति दिक् ।
वतिग्रहणन्तु शक्यमकर्तुम् । तथाहि, लकारवाच्यस्य कर्तुः कर्मः संज्ञवास्तु । न च कर्मसंशया कर्तृसंज्ञाया बाधः, एकसंशाधिकाराद न्यत्र संज्ञानां समावेशात् । न चैवं सकर्मकत्वाभावे लो न स्यादिति पाच्यम् , आनुपा सिद्धत्वात । कर्मसंज्ञा हि लकारोत्पतिं प्रतीक्षते, लकारवाच्यस्यैव कर्तुस्तद्विधानात् । ततः प्राक् चाकर्मकत्वानपायेन "भावे चाकर्मकेभ्य"(पासू०ए०३-४-६१)इति भावे कर्तरि च लविधेर• प्रत्यहत्वात् । नन्वेवमपि यगात्मनेपदे न स्यातां, शुद्धयोः कर्मकों: सावकाशयोर्यशपोः परत्वात् शप्प्रसङ्गात , "भावकर्मणोः" (पा० सु०१-३-१३) इत्यात्मनेपदस्य "शेषात्कर्तरि" (पासु०१-३-७८) इति परस्मैपदस्य च विप्रतिषेधेन परत्वात्परस्मैपदप्रसङ्गाच्चति चेत्न, "भावकर्मणोर्विहितेन यका अपवादभूतेन आक्रान्तविषयं परिहत्य सार्वः धातुके शबिति उत्सर्गस्य प्रवृत्तिसम्भवात् करिशबिति सूत्रे कर्तृग्र. हणमतिरिच्यते । तस्यैतत्फलं-"कव यः कर्ता तत्र शबादयो यथा स्युः कर्मकर्तरि मा भूवन्" इति । नन्वस्मिन् हरदत्तपक्षे "न दुह" (पासू०३-१-८९) इत्यादिना यकि निषिद्धे शप् न स्यात् । तथा च लिलिटोरिव निर्विकरणप्रयोगापत्तिरिति चेत् ? एवं तर्हि कर्तरीति योगो विभज्यते, भावकर्मणोरित्यत्रापि भावे, कर्मणि चेति । ततः कर्मः णीत्यनुवर्त्य कर्मणि कर्तरि यक् भवति शपोऽपवादः। न दुहेत्यादौ अपवादाभावात्पुनरुत्सर्गस्य स्थितिः। एतच्च व्याख्यानं यग्विधावेव भाष्ये स्थितम् । एवन्तावद्यक सिद्धः, न दुहस्नुनमामिति लिङ्गाच। तथा "कर्तरि कर्म" (पासू०१-३-१४) इत्यतः "कर्तरि" इत्यनुवर्त्य "कतेवः यः कर्ता तत्र परस्मैपदं, न तु कर्मकरि"इति व्याख्यानादात्म. नेपदम् । तस्मादत्करणे त्यक्तेऽपि सर्वमिष्टं सिद्धयतीति स्थितम् । क्रियमाणे तु वत्करणे अतिदेशोऽयमिति स्पष्टमेव । स च षोढा-रूप. निमित्ततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदादिति "स्थानिवत्" (पा०स०१-१-५६) सूत्रे व्युत्पादितम् । इह तु आदितस्त्रयाणामसम्भ.