________________
प्रत्ययाधिकारे कर्मकर्तु प्रकरणम् ।
३९३
यते । तेनाभिमतार्थलाभः । यगात्मनेपदचिणचिण्वद्भावाः प्रयोज नम् । भिद्यते काष्ठं स्वयमेव । अभेदि काष्ठं स्वयमेव । कारिष्यते कटः स्वयमेव । आत्मनेपदस्य त्रीण्यपि इमान्युदाहरणानि । यचिश्चि वद्भावानां तु क्रमेणेति विवेकः ।
निवृतप्रेषणं कर्म स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ॥
अस्याञ्चावस्थायामकर्मकत्वात् कर्त्तरि भावे च लकाराः । तत्र या कर्तरि तदा शुद्धे कर्त्तरीव रूपेषु प्राप्तेषु पूर्वावस्थायां भिदेः कर्मी. भूते काष्ठे यादृशी क्रिया द्विधाभवनरूपा, करोतेः कर्मणि च कटे उत्प तिरूपा, तया तुल्यक्रियोऽयं भिदिकृञोः कर्त्ता लकारवाच्यश्चेत्यतिदे शाधगादिचतुष्टयप्रवृत्तिः । यथा निवृत्तप्रेषणस्याकर्मकत्वं यथा च क्रि. यायाः कचित्कर्मस्थत्वं, कवचिन्न, तथा "णेरणी" (पा०सु०१-३-६७) इति सूत्रे व्युत्पादितम् । कर्मणेति किम् ? करणाधिकरणाभ्यां तुल्यक्रिये मा भूत् । साध्वसिश्विनति । साधु स्थाली पचति । नन्विह कर .णाधिकरणत्वावस्थायामसि स्थाल्योर्व्यापारो वस्तुतः सन्नपि धातुना नोपादीयत इति चेत् ? किं ततः ? नास्मिन् सुत्रे सादृश्यप्रतियोगि· भूतायाः क्रियाया धातूपाचत्वं शब्देनाश्रितं, येन कर्मग्रहणं विनाऽप्य. तिप्रसङ्गो न भवेत् । किञ्च कर्तृस्थक्रिया अप्यस्यैव व्यावर्त्या । गच्छ ति प्रामः स्वयमेव, आरोहति हस्ती स्वयमेवेति ।
अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । इत्यादि ।
>
नम्वेषं करोत्यर्थस्य यत्नस्यापि ज्ञानेच्छादिवत्कर्तृस्थत्वात् कारिच्यते कटः स्वयमेवेति कथमुदाहृतमिति चेत् ? न करोतेरुत्पादनार्थत्वस्य प्रागेव वर्णितत्वात् । लकारवाच्यः किम् ? भावे लकारोत्पचौमा भूत् भिद्यते कुलेन । इह सत्यतिदेशे कुसूलाद् द्वितीया स्यात् । किञ्च लकारवाच्यत्वविशेषणाभावे कृत्याः खलर्थाश्च अस्मिन् कर्तरि स्युः - भेतव्यः कुसूलः स्वयमेवेति । ईषद्भेदः कुसुलः स्वयमेवेति । इष्यते तु भाव एव भेतव्यं कुसुलेन कुसूलस्य वा । " कृत्या· नां कर्त्तरि वा" (पा०सू०२ - ३-७१) इति वा षष्ठी । ईषद्भेदं कुसुलेन । यत्विह वार्त्तिके "कृत्यक्तखलर्थेषु प्रतिषेधः" इत्युक्तम्, तत्र क्तग्रहणमविवक्षितम्, अन्यत्र सह पाठात्त्विह पठितम् । भवत्येव हि एम्योऽकर्मकत्वात "गत्यर्थाकर्मक" (पा०सू० ३-४-७२ ) इति सूत्रेण कर्त्तरि कः । तथा च "सिनोतेग्रसकर्मकर्तृकस्य" : (का०वा० ) इंति निष्ठानत्वे "सिनो प्रासः स्वयमेव" इति कर्तरि क उदाहरिष्यते !
१०