________________
३९२ शब्द कौस्तुभ तृतीयाध्यायप्रथमपादे पञ्चमाह्निके
त्रस्योपलक्षणं तद्वाचिनीनां विभक्तीनां व्यत्यय इंति हरदन्तः । एवन्तु सु. तिङ् इत्येव गतार्थता स्यात्, तस्मात्कारकवाचिनां कृत्तद्धितादीनामपि व्यत्यय उदाहार्यः । तथा च "कर्मण्यण्" (पा०सू०३-२- १) सूत्रे भाग्यम्अत्रादायेति च कृतां व्यत्ययश्छन्दसीति । तश्च तत्रैवस्फुटीकरिष्यामः । यङिति प्रत्याहारः यको यशब्दादारभ्य "लिङयाशिष्यङ्” (पा०स्० ३-१-८६) इति ङकारेण । तेषां व्यत्ययः प्रागेवोदाहृतः । एवं सुप्तिङ्प्रभूतानां व्यत्ययं शास्त्रकृत्पाणिनिरिच्छति । सच बाहुलकेन सिध्य ति । बहूनर्थान् लात्यादत्त इति बहुलं तस्य भावो बाहुलकम् । मनोशादित्वाद् वुल् ।
I
लिङया शिष्यङ् (पा०सु० ३-१-८६ ) ॥ छन्दसि घातोरङ् प्रत्ययः स्यात् आशिषि लिङि परे । स्थागागमिवचिविदिश किरुहिष्वेधायमङ्· प्रायेण दृश्यते । उपस्थेयं वृषभन्तुप्रियाणाम् । उपपूर्वातिष्ठेदेराशिषि लिङ् मिपोऽम, यासुद्, "छन्दस्युभयथा" ( पा०सु०६-४-८६ ) इति सार्वधातुकसंज्ञाया अपि सत्वात् “लिङः सलोपो ऽनन्त्यस्य " ( पा०सु० ७-२-७१) इति सलोपः । अङि "आतो लोपः" (पा०सु०६-४-६४) "अतो येयः' (क०सू०७ - २ - ८० ) । सत्यमुपगेयम् । गमेम जानतो गृहान् । मन्त्रं वोचेमाग्नये । "वच उम्' (पा०सू०७-४-२०) विदेयमेनां मना से प्रविष्टाम् । व्रतं चरिष्यामि तच्छकेयम् । अस्रवन्तीमा रुहेमास्वस्तये । दृशेरग् वक्तव्यः (का०वा० ) । पितरञ्च दृशेयं मातरा । अङि तु सति "ऋदृशोऽङि' (पा०सु०७-४ -१६) इति गुणः स्यात् । अथ कथं 'उपस्थेयाम शरणं बृहन्त' इति ? स्थेमेति हि प्राप्नोति ।
1
I
अत्र भाष्यम् - सार्वधातुकत्वाल्लिङः सलोप आर्द्धधातुकत्वादेत्वमिति । "पलिंडि" (पा०सु०६-४-६७) इतिसूत्रेणेति भावः । अङ् चात्र न कार्यः, बाहुलकात् ।
·
इति श्रीशब्द कौस्तुभे तृतीयाध्यायस्य प्रथमे पादे चतुर्थमान्हिकम् ।
लकारः ।
कर्मवत्कर्मणा तुल्यक्रियः (पा०स्०३-१-८७) ॥ कर्मशब्देन स्वनि. ष्ठा क्रिया लक्ष्यते । कर्मस्थया क्रियया तुल्यक्रियो लकारवाच्यः कर्त्ता कर्मवत् स्यात् । "व्यत्ययो बहुलंल्लिङयाशिष्यङ् ” ( पा०सु०३-१८५,८६) इति द्विलकारको निर्देशः । लुप्तनिर्दिष्टो वा लोपस्तु "संयोगान्तस्य " ( पा०सु०८-२-२३ ) इति “हलो यमामू” ( पा०सू०८-४-६४ ) इति वा । तच्च लग्रहणमिहानुवृत्तं षष्ठ्या विपरिणम्येत, लुप्तषष्ठीकं वा, षष्ठ्यर्थश्च वाच्यत्वम् | 'कर्त्तरि श” ( पा०सू०३-१-६८ ) इति सूत्रात्कर्तृग्रहणमनुवृत्तं प्रथमया विपरिण