________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् ।
डिता' (पासू०३-४-११) इति सलोपः। थासुट् । “अतो येयः' (पा. सू०७-२-८०)यलोपः।"आद् गुणः' (पा०सू०६-१-८७)। बहुलग्रहणं स. विधिव्यभिचारार्थम् । तथा च भाग्यम
सुप्तिकुपग्रहलिङ्गनराणां कालहलस्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकदेषां सोऽपि च सिद्धति बाहुलकन ॥ सुपणं व्यत्ययः-युक्तामातासीद् धुरि दक्षिणायाः । दक्षिणस्याम् इति प्राप्ते । तिङ-चषालं ये अश्वयूपाय तक्षति । 'तक्षम्ति, इति माप्ते । लादेशव्यङ्ग्यः क्रियासाधनविशेषरूपः स्वार्थपरार्थत्वादिश्वोप. ग्रहशब्दस्य वाच्यः । यथोक्तम्
य आत्मनेपदाद्भदः क्वचिदर्थस्य गम्यते । अन्यतश्चापि लादेशान् मन्यन्ते तमुपग्रहम् ॥ इति ।
आत्मनेपदादिति लादेशादिति च हेतौ पञ्चमी । इह तु तत्प्रती. तिनिमित्से परस्मैपदे आत्मनेपदे च उपग्रहशब्दो लक्षणया वर्तते । ब्रह्मचारिणमिच्छते । 'इच्छति' इति प्राप्ते । प्रतीपमन्य ऊर्मियुध्यति । 'युध्यते' इति प्राप्त । मधोस्तृप्ता इवासते । मधुन इति प्राप्त । भाषायान्तु यद्यप्यर्द्धर्चादित्वादुभयलिङ्गो मधुशब्दोऽस्ति तथापि अर्थविशे. ष एव । तथा--
मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः ।
अर्द्ध दिगणे पाठात् पुनपुंसकयोर्मधुः ॥ इति शाश्वतकोशात् । अमृते तु नपुंसक एव । अत एव व्यत्ययो. दाहरणं दत्तम् । माघस्तु--
सरसमकरन्दनिर्भरासु प्रसवविभूतिषु विरुधां विरक्तः । ध्रुवममृतपनामवाञ्छयासामधरमधुं मधुपस्तवाजिहीते ॥ इत्यत्रामृतवाचकमधुशब्दं पुल्लिङ्गं प्रयुञ्जानश्चिन्त्यः, शाश्वतको. शात् । नरः पुरुषः । अधासवीरैर्दशभिर्वियूयाः । 'वियूयात्' इति प्रा.
। यु मिश्रणे (अ०प०२३) विपूर्वः आशिषि लिङ्ग । कालवाची प्रत्य: यः कालः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लट् । हल्-त्रिष्टुः भौजः शुफितमुग्रवीरम् । शुभ शुम्भ शोभार्थे (तु०प०४१,४२) भका. रस्य फकारः आश्वलायनसूत्रे । तैत्तिरीये भकार एव पठ्यत इति हरदत्तः । वस्तुतस्तु आश्वलायनसूत्रेऽपि भकार एव पठ्यते । हल्ल्यत्य योदाहरणन्तु सुहितमिति प्राप्त इति भाष्यानुरोधेन स्पष्टम् । अचउपगायन्तु मां पत्नयो गर्भिण्यः। दीर्घस्य ह्रस्वः स्वरव्यत्ययः"परादिश्छ. न्दसि बहुलम्" (पा०सू०६-२१-९९) इत्यत्र वक्ष्यते । कर्तृशब्दः कारकमा