________________
३९०
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाह्निके
"क्रयादिभ्यः इना" (पासू०३-१-८१) । तस्य शानन्, चित्वादन्तो. दात्तः । “सनिपात'' (प०भा०८७) परिभाषाया अनित्यत्याद्धलक् । हलः किम् ? कोणीहि । हो किम् ? पुष्णाति । इनः' इति स्थानिनि. श आदेशत्वलाभाय । इतरथा हि प्रत्ययान्तरमवेदं स्यात् । ननु तथै. वास्तु को दोष इति चेत् ? न, 'पच' 'पठ' इत्यादावपि शपं बाधित्वा शानच्प्रसङ्गात् । न च "क्रयादिभ्यः" (पासू०३-१८७) इति अनुवर्तत इति वाच्यम् , 'स्तभान' 'स्तुभान' इत्यादिचतुर्णामसिद्ध्यांपत्तेः । न च स्तम्भवादयोऽप्यनुवर्तीयतुं शक्याः, बिशेषविहितेन शानचा श्न इव श्नोरपि बाधे 'स्तभ्नुहि' इत्यादेरसिद्धिप्रसङ्गात् । न च 'इनुश्च' इत्यप्यनुवय॑म् , क्रयादेरपि श्नुप्रसङ्गात् । न च स्तम्भ्वादिभ्य एव अनुः, शानच तु तेभ्यः क्रयादिभ्यश्चेत्यत्र प्रमाणमस्ति । तस्माद्यथा. न्यासमेवास्तु । शानचः शित्करणे प्रयोजनं चिन्त्यम् , स्थानिवद्भावे. नैव सिद्धरिति हरदत्तः । ____अत्रेयं चिन्ता, अनुबन्धकार्येऽपि कचिदनल्विधाविति निषेधःप्र. वर्तत इति शापनार्थमिदम् । तेन वार्तिकमते'ब्रूतात्' इत्यत्र ईन । भाष्य. मते तु 'भविषीष्ट' इत्यत्र ङित्वं नित्यं न भवति । एतच्च "दिति च" (पा०सू०१-१-५) इति सूत्रे स्फुटीकृतमस्माभिः।
छन्दसि शायजपि (पा०सू०३-१-८४) ॥ अपिशब्दाच्छानच हौं अहो च । गृभाय जिव्हया मधु । बधान देवसवितः । "हग्रहोर्भश्छ. न्दसि" (कावा०) इति गृहातेहकारस्य भकारः । “अनिदिताम्" (पा० सू०६-४-२४) इति वधनाते लोपः। यो अस्कभायदुत्तरम् । अ. स्कन्नादित्यर्थः।
व्यत्ययो बहुलम् (पा०सू०३-१-८५)॥विकरणाः प्रक्रान्ताः, तेषां छन्दसि बहुलं व्यत्यय: स्यात । व्यतिगमनं व्यत्ययः । व्यतिपूर्वादि. णो (अ०१०३५) भावे एरच् । क्वचिदन्योन्यविषयावगाहनम् । क. चित् द्वौ विकरणौ । कचित् त्रयः । आण्डा शुष्णस्य भेदति । शुष्णस्या. ण्डानि भेदति । 'भिनत्ति' इति प्राप्ते । न हास्या अपरश्चन जरसा मः रते पतिः । 'म्रियते' इति प्राप्ते ।
जीवचामरवासाधो व्याधमाजीवमामरः । इत्यपि पुराणादो छान्दसदर्शनात्समाधेयम् । इन्द्रो वस्तेन नेषतु । नयतेर्लोटि तिपि शप्सिपो हो विकरणौ । इन्द्रेण युजा तरुषेम वृ. प्रम् । 'तरेम' इत्यर्थः । तरतर्विध्यादौ लिङ्, मस् , उः, सिप् , शप इति अयो विकरणाः । धातोर्गुणः । तरुष मस् इति स्थिते "नित्य