________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् ।
विधीयमाने पञ्चम्या निर्दिष्ट इति दिक् ।
रुणद्धि । भिनत्ति। तनादिभ्य उः (पा०सू०३-१-७९) ॥ मनादिभ्यः कश्च उप्रत्यः या स्यात् । तनोति । करोति । कृऽग्रहणं भाग्थे प्रत्याख्यातं, तनादि. त्वादेव सिद्धेः । ननु तनादिकार्यापेक्षनियसाथै तदस्तु । तेन "तनादि. भ्यस्तथासो" (पासू०२-४-७९) इति वैकल्पिकस्य सिज्लुकोऽप्रवृ. सौ'अकृत' 'अकृया' इत्यत्र वैरूप्यं न भवतीति चेत् ? मैवम् , सत्य. पि लुग्विकल्पे तदभावे "हस्वादकात्" (पासू०८-२-२७) इति लोपेने. टसिद्धः। न च विकल्पेन नित्यस्य बाधः, विकल्पं प्रति नित्यस्यासि. खत्वात् । न च तनादिपाठसामादपवादो पचनप्रामाण्यादिति न्या. येनासिद्धस्यबाधनाद्विकल्पन नित्यस्य बाधः, तनादिपाठस्य विकरण. विधी चरितार्थत्वात् । विकल्पोऽपि 'अतथाः' इत्यादी चरितार्थः। प्रत्युत क्रियमाणे कृग्रहणे तनादिषु कृमः पाठस्य अन्यार्थत्वात् “येनना. प्राप्ति" (१०भा०५९) न्यायेन विकल्पो नित्यविधि बाधेत । कृग्रहणन्तु विकरणविधौ तनादिषु पाठश्चरितार्थो मा भूदित्येवमयं स्यात् । त. साकग्रहणपरित्याग एवोचितः॥
धिन्विकण्व्योर च (पासु०३-१-८०)॥ धिवि प्रीणने (भ्वा०प० ५९४) वि हिंसाकरणयोः (भ्वा०५०५९९ ) अनयोरकारोऽन्तादेशः स्थादुप्रत्ययश्च । शपोऽपवादः । “मतो लोपः" (पा०सू०६-४-४८)। तस्य स्थानिवद्भावालघूपधगुणो न । धिनोति । कृणोति । नुमनुषक्त. योहणं मुमविधिवपदेशावस्थायामेव प्रवर्तत इति नापनार्थम् । तेन नुमविधावुपदेशिववचनं प्रत्ययसिमर्थमिति वचनं न कर्तव्यं ते । सिचस्तालेश्कार उच्चारणार्थ इति पसे नुम्बिधौ धातुग्रहणमपि न कर्तव्यं भवति, ताप्यस्यानेनैव मापनात् ।
क्रयादिभ्या था (पा०प०३-१-८१)॥स्पष्टम् ।क्रीणाति । प्रीणाति। स्तम्भुस्तम्भुस्कम्भुस्कुम्भुस्कुश्म्याश्नुभच (पासू०३-१-८२)॥ आद्याचं स्वार सौत्रा स्कुम् आप्रवणे (कथा उ०६)। एभ्यः श्रा स्यात् नुश्च । स्तनाति, स्तभ्नोति । हो शानच्-स्तभान, स्तभ्नुहि । स्तुभ्नाति, स्तुभ्नोति । स्कम्नाति, स्कभ्नोति । स्कुम्नाति, स्कुभ्नोति । स्कुना. ति, स्कुनीते । उदित्करणसामर्थ्यात्सौत्राणामपि धातूनां त्विं, न त्वेतद्विकरणमात्रविषयत्वम् । __हलः श्नः शानज्झौ (पासु०३-१-८२) ॥ हलः परस्य श्नाप्रत्ययः स्य शानच् स्याद्धौ परे । पुषाण । मुषाण । लोट्, सिप, तस्य हिः ।