________________
३८८
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थानिक
"सन्निपात' (५०भा०८७) परिभाषया तस्य नाम्यप्रवृत्तेः न चैवं रा. माणामित्यादौ "नामि" (पा००६-४-३) इति दीर्घोऽपि न स्यादेवेति वाच्यम्, आरम्भसामाधामीति दीर्घे कर्तव्ये सन्निपातपरिभाषाया अप्रवृत्तः । "सुपि च" (पासू०७-३-१०२) इति दीर्घस्तु “रामाभ्याम्' इत्यादौ चरितार्थः सन्निपातपरिभाषां बाधितुं नेष्टे। यन्तु हरदपेनो. कं 'कष्टाय' इति निर्देशात्सामान्यपेक्षशापकाहीघों भविष्यति, एवमपि तस्य पूर्वस्माद्विधी स्थानिवत्वानशब्द एवायमिति नलोपा स्यांदेवेति । तच्चिन्त्यम् , सामान्यापेक्षेण हि सापकेन परिभाषायाःका. चित्की अप्रवृत्तिरिति लक्ष्यानुरोधासिध्यतु. नाम, औत्सर्गिकी तत्प्रवृ. तिः किमर्थमिह त्याज्या । 'यत्नानाम्' इत्यादिलक्ष्यसियर्थमेवेति चेत? सत्यपि दीधै लक्ष्यं न सिध्यतीति समनन्तरमेवाक्तत्वात् स्वयमपि ल. स्यासिद्धर्वक्ष्यमाणत्वाश्च । किञ्च "पूर्वस्माद्विधौ" इति अतिस्थवीयः, तस्य हि पूर्वस्मानिमित्तत्वेनाश्रितादित्यर्थः स्थितः। पञ्चहामादि. ष्टादचः पूर्व नकारव्यञ्जनमात्रं न तन्निमित्तत्वेनाश्रितम , यच्च निमि. सं नकाराकारसंघात: नासावनादिष्टादचः पूर्व इति, यत्किश्चिदेतत् । तस्मात्प्रागुक्तविधया एकदेशविकृतस्यानन्यत्वात्प्राप्तिः । दीर्घात्यागेष ऐति विशेषणार्थःशकारः । न चैवमपि 'विश्नानां 'प्रश्नानाम्' इत्यः प्रातिप्रसङ्गः, अनर्थकत्वात् । न च विकरणेऽप्येवमेवेति वाच्यम् , एक. देशिमते तस्य वाचकत्वात । मुख्यमतेऽपि द्योत्येनार्थनार्थवत्वात् । मत एव प्रत्ययसंक्षाया अन्वर्थत्वेऽपि श्नमि तत्प्रवृत्तौ "लशकु" (पासू० १-३-८) इति शस्येत्संज्ञा सिध्यति । किञ्च "लक्षणप्रतिपदोक' (१० मां०९९५) परिभाषयाऽपि 'विश्नाना' इत्यादौ नातिप्रसङ्गः । तस्मात "श्नाबलोपः" पा००६-४-२३। इति विशेषणार्थः इनमः शकार इति स्थितम । न चार्धधातुकसंज्ञानिवृत्यर्थोऽपि सोऽस्तु, सत्यां हि तस्यां मनक्ति, भनक्ति, अतो लोप: स्यात् । रुणद्धि, भिनत्ति, गुणः स्यात् । हिनस्ति, तृणढि, इडागम: स्यात् । “नेड् वशि" (पासू०७-२-८) इति तु नेह प्रवर्तते, अकृत्त्वादिति चेत ? न, सत्यप्यादधातुकत्वे. त्यभावात् । न च लोपो गुण इड् वेति त्रितयं स्यादित्युकमिति चेत् । न, त्रितपस्याप्यागमत्वात् , इनमः पूर्वभागस्य चामरवाव। तथाहि, "यस्मात्प्रत्ययविधिः" (पा०स०१-४-१३) इत्यस्यायमर्थ:-प्रत्यये बि. धीयमाने यत्पतम्या निर्दिष्टं धातोः प्रातिपदिकादित्यादि तदादि 8.
परत मिति । इह तु यत्पञ्चमीनिर्दिष्टं रुधादिभ्यो धातुभ्य इति, म तस्मात् प्रत्ययः परः, यस्मा पूर्वभागात्प्रत्ययः परः, नासी तस्मि.