________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् । ३८७ स्य तु न भवति, अशमादित्वात् । काम्यति, कामति । "क्रमः परस्मैप. देषु' (पा०सू०७-३-७६) इति दीर्घः । अयश्च शिति' इत्यनुवृत्तेः शपि श्यनि च भवति । कौमुद्यान्तु 'क्रमो दीर्घः स्याच्छपि' इति व्याख्या. य श्यनि हस्व एवोदाहृतः। तदशुद्धमेव । क्लाम्यति, क्लामति । "ष्टिवु. क्लमुचमां शिति" (पा०स०७-३-७५) इति दीर्घः। क्लमेर्दिवादिपाठः पुषादिकार्यार्थः । कौमुद्यान्तु भौवादिकस्य तु 'क्लमति' इत्युक्तं तदपाणिः नीयमेव । त्रस्यति, सति । त्रसेर्दिवादिपाठे फलं चिन्त्यमिति हरदत्तः । त्रुट्यति, त्रुटति । लष्यति, लषति ।
यसोऽनुपसर्गात् (पासू०३-१-७१) ॥ अनुपसर्गाचसेः श्यन् वा स्यात् । यस्यति, यसति । अनुपसर्गात्किम् ? आयस्यति । प्रयस्यति । इह नित्यं श्यन् , यसु प्रयत्ने(दि०प०१०४) इत्यस्य देवादिकत्वात् ।
संयसश्च (पासू०३-१-७२) ॥ सम्पूर्वाधसेः श्यन्वा । संयस्यति, संयसति । इह “यसः संयसश्च" इत्येव वक्तुं युक्तम् , सोपसर्गाश्चेत् संयस एव न तु प्रयसादेः" इति नियमेनेष्टसिद्धः। __ स्वादिभ्यः श्नुः (पासू०३-१-७३) ॥ स्पष्टम् । सुनोति । षिञ् ब. न्धने (स्वा०उ०२,क्षां०उ०५) इत्यस्य स्वादो क्रयादौ च पाठात् 'सि. नोति, सिनाति' इत्युभयं भवति ।
श्रुवः शच (पा०सू०३-१-७४) ॥ श्रुवः श्नुः प्रत्ययः स्यात्तत्सन्नि. योन 'शृ' इत्ययमादेशश्च । शृणुतः, शृण्वन्ति ।
अक्षोऽन्यतरस्याम (पा०सू०३-१-७६)॥ अक्षु व्याप्तौ (भ्वा०प०६५५) भौषादिकः । अस्मात् श्नुर्वा स्यात् । अक्ष्णोति, अक्षति ।
तनूकरणे तक्षः (पा०स०३-१-७७) । नुर्वा स्यात् । काष्ठं तक्ष्णो. ति, तक्षति वा । तनूकरणे किम् ? सन्तक्षति, वाग्भिर्भसंयतीत्यर्थः।
तुदादिभ्यः शः (पासू०३-१-७५) ॥ तुदति। नुदति । 'तुद-ति' नुद्-ति' इति स्थिते परत्वात्प्राप्तं गुणं नित्यत्वाच्छो बाधते ।
रुधादिभ्यः श्नम् (पासू०३-१-७८) एभ्यः इनम् प्रत्ययः स्यात्। मित्वादन्याचः परः। तक्रकौण्डिन्यन्याऐनायं शपं बावते । शकार "श्नानलोपः" (
पासू०६-४-२३) इति विशेषणार्थः। "नानलोपः" इत्युच्यमाने 'यज्ञाना' 'यत्नानाम्' इत्यत्रापि स्यात् । न च "नाभि (पा०स०४-४-३) इति दीर्घत्वे कृते "नात्" इति व्यपदेशामावान भ. विष्यतीति वाच्यम् , एकदेशविकृतस्यानन्यत्वेन सत्यपि दीधै 'नात' इति व्यपदेशसम्भवात् । किञ्च परत्वालोपेनैव भाव्यम् । न च ततोऽपि परत्वात् "सुपि च" (पासू७-३-१२) इति दीर्घोऽस्त्विति पाध्यम्,