________________
३८६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाहिकेस्थात्वेन विवक्षितत्वात् । अत एव पचति भवति, पच्यते भवति, पश्य मृगो धावति' इत्यादौ वाक्यार्थभूतायाः क्रियायाः क्रियान्तरं प्रति कर्तृत्वकर्मत्वाभ्यामन्वयेऽपि न काचित् क्षतिः । न चैताव. ता घनादिसाम्यं, घत्रादिवाच्यो हि भावः सलिङ्गा यथायथं सकल. कारकान्वितश्चेति वैषम्यस्य स्पष्टत्वात् । अत्र वैषम्ये अनुभवबलक ल्प्यः शब्दशक्तिस्वभाव एव नियामकः। तदेतदुक्तम्-"कृदभिहितो भा. वो द्रव्यवत्प्रकाशते" इति । कृत्स्वपि तुमुनादौ न सत्त्वार्थकत्वम् । एतच "अव्ययकृतो भाव" इति वार्तिके स्फुटीभविष्यात । अनव्ययकृत्स्वपि 'शयितव्यं भवद्भिः' इत्यादौ एकत्वसंख्याया एवान्वयः, न तु द्वित्वादेरि त्यादि यथानुभवं यथाकरश्च विवेकव्यम् ।
करि शप् (पा०सू०३-१-६८) ॥ कर्तृवाचिनि सार्वधातुके परे धातोः शप स्थात् । पकारः स्वरार्थः ङित्वप्रतिषेधार्थश्च । शकार सार्वधातुकार्थः "शपश्यनोः"(पा०सू०७-१-८१) इत्यादौ विशेषणार्थश्च । पचति । पठति । कर्तृग्रहणं "कर्मवकर्मणा" (पासू०३-१-८७) इत्यत्रो; पयोक्ष्यते । इह तु सार्वधातुके शए भवतीति सामान्यविधानेऽपि न क्षतिः, भावकर्मणोर्यगादेरपवादत्वात् कर्तर्येव शपः. पर्यवसानात् । न च यग्विधौ भावकर्मग्रहणं नानुवर्चत इति वाच्यम् , 'पचति' इत्यादी शबादिमेव निमित्सत्वेनाश्रित्य यकः प्रसङ्गात् ।
दिवादिभ्यः श्यन् (पा०सू०३-१-६९) ॥ शपोऽपवादः । दीव्यति । सीव्यति । मृग अन्वेषणे (चु० आ०३६८) इति चुरादाबदन्तेवात्मनेपदी पठ्यते। तस्य
पयःपारावारं परमपुरुषोऽयं मृगयते ।
इत्यादि भवति । दिवादिष्वपि पाठात् 'मृग्यति' इति.साधुः । कण्ड्: वादिषु वा मृगशब्दो द्रष्टव्यः' इति हरदचादयः।
वा भ्राशभ्लाशभ्रमुकमुषलमुत्रसित्रुटिलषः (पा०स०३-७-७०) ॥ एभ्यः श्यन् वा । टुभ्राशु टुझ्लाश दीप्तौ (भ्वा०आ०८४९,८५०) । भ्रमु अनवस्थाने (दि०प०९९) भ्रमु चलने (भ्वा०प०८६५) द्वयोरपि ग्रहणम् । क्रमु पादविक्षेपे (भ्वा०प०५७४) ।लम् ग्लानौ (दि०५०१०१)। त्रसी उद्वे. गे(दिपा०११) । त्रुटी छेदने (तु०प०९५) । लष कान्ता (भ्वा०उ०९१३)। इह अनवस्थानार्थो भ्रमिः क्लमित्रसी च दिवादयः। त्रुटिस्तौदादि कः । इतरे भौवादिकाः । अत उभयत्र विभाषेयम् । भ्राश्यते, भ्राशते । भ्लाश्यते, भ्लाशते । भ्राम्यति, भ्रमति । देवादिकस्य भ्रमेः "शमामः ष्टानां दीर्घः श्यनि" (पासू०७-३-७४) इति श्यनि दीर्घः । भौवादिक.