________________
प्रत्ययाधिकारे विकरणविधानप्रकरणम् ।
३८५
नशाम्यकारिगच्छेति चिणशप्सन्निधिमात्रतः॥ अधोगविभरित्यादौ घातुमात्रेऽपि कर्तृधीः । तथाप्यासत इत्यादौ धात्वभावेऽपि कर्तृधीः ॥ तथापि तत्र परमते लुप्तस्मृतं बोधकम् । अस्माकन्तु यः शिष्यते स लुप्यमानार्थाभिधायीत्युक्ताभ्युपगमात सर्व सुस्थम् । तत्र कर्तृक. मणी पवन तिङ् तनिष्ठां सङ्ख्यामपि प्रतिपादयतीति कर्तृकर्मणोद्वित्वे बहुत्वे च द्विवचनबहुवचने भवतः । भावे लस्तु असत्त्वावस्थापनां धा. स्वर्थभूतां क्रियामेव अभिधत्ते द्योतयति वेति तत्र प्रथमपुरुषेकवच. नमेव भवति, न मध्यमोत्तमौ, युष्मदस्मत्सामानाधिकरण्याभावात् । नापि द्विवचनबहुवचने, द्वित्वबहुत्वयोरप्रतीतेः । एकवचनन्तु उत्सर्गः करिष्यत इति भाप्याद्भवति । अत्र बहुवचनेत्यप्युत्सर्गः, 'उष्ट्रासि. का आस्यन्ते' 'हतशायिकाः शय्यन्ते' इत्यत्र भाष्ये तदभ्युपगमात् । उष्ट्राणां हि आसिकाः स्वरूपत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उनाना अवताना विकीर्णकेशा विस्रस्तवस्त्रा इत्यादि । त. साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपंगतभेदावभासादहुवचनं भवत्येव । विशब्दप्रयोगमन्तरेणापि इवावगतिर्भवति, परत्र परश. दः प्रयुक्त इति न्यायात । तदयमर्थः-'यादृशानि हतानामनेकप्रका. राणि शयनानि ताशानि देवदत्तादिभिः क्रियन्ते' इति । एवश्वेह 'आसिका 'शायिकाः' इति द्वितीयाबहुवचनान्तं, क्रियाविशेषणत्वेन कर्म. स्वातन चैवं क्लीबत्वमेकवचनं च स्यादिति वाच्यम्,"स्त्रियां तिन्" (पासू०३-३-९५) इत्यधिकारात् स्त्रीत्वावधारणेन "सामान्ये नपुं. सकम्" (कावा०) इत्यस्याप्रवृत्तेः, बहुत्वावधारणेन च एकवच. नाप्रवृत्तरिति दिक्।
के चिन्तु 'कर्मण्ययं लकारः' इति मन्वाना आसिकाशायिकाशब्दो प्रथमान्तावित्याहुः । तथाहि, आसिकाशायिकयोर्भावतया कालभावाध्वगन्तव्य इति कर्मत्वे 'गोदोहः सुप्यते' इतिवत् कर्मणि लः। उष्ट्रासिकाहतशायिकयोध आख्यातप्रकृत्युपस्थिते आसनशयने प्रति परि। च्छेदकत्वेनान्वयः, गोदोहस्येव स्वापे । परिच्छेदकत्वं च आसिकाशा यिकयोः सादृश्यद्वारकं, गोदोहस्य तु कालोपाधिनेत्यन्यदेतत् । एतच विवक्षान्तरे भवत्येवेति कैयटादयः। ___ भाष्यकारैस्तु भावेऽपि लविधाने बहुत्वं स्वीकृतमित्युक्तम् । न चैवमाख्यातषाच्यस्य भावस्य असत्वावस्थापनतेति सिद्धान्तो भज्ये. तेति वाच्यम्, लिङ्गायोगस्य करणादिकारकायोगस्य चेह असत्वाध.
शब्द. द्वितीय. 25.