SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभतृतीयाध्याय प्रथमपादे षष्ठन्हिके कृदतिङ् (पा०स्०३-१-९३) । अस्मिन् धात्वधिकारे ति‌भिन्नः प्रत्ययः कृत्सञ्ज्ञः स्यात् । कर्तव्यम् । करणीयम् । अतिङ् किम् ? चीया. त् । सङ्ग्राप्रदेशाः कृतद्धितसमासाश्वेत्येवमादयः । "अतिङ्” इति शक्यमकर्तुम् । कथं चीयादिति ? छापकात्सिद्धम् । "अकृत्सार्वधातुकयोः " ( पा०सु०७-४-२५) इति सूत्रे अकृदित्येव सिद्धे पुनः सार्वधातुकग्रहणं ज्ञापयति 'न तिडां कृत्सञ्ज्ञा भवति' इति । न चयनि वृत्त्यर्थे सार्वधातुकग्रहणमिति वाच्यम्, दिवादिषु हस्वान्तस्य दीर्घा • ईस्याभावेन व्यावप्रसिद्धेः । भाष्ये तु तिडां कृत्सञ्यायामिष्टापतिः । कृता । न चैवं तिङन्तस्य प्रातिपदिकत्वात्स्वाद्युत्पत्तिः स्यादिति वा च्यम्, तिङा एकत्वादेरुक्तत्वात् । न च वचनग्रहणादुक्तेऽपि तदाप• चिः एकः' इत्यादौ चरितार्थत्वात् । "अतिशायने तमविष्ठनौ ” "तिङा" (पा०सु०५ -३ - ५५,५६ ) इत्यनेन तिङन्तानामसुबन्तत्वाप नात् । न चैवमपि 'पचति' 'पठति' इत्यत्र "हस्वस्य पिति कृति" (पा० सू०६-१-७१ ) इति तुक्प्रसङ्गः, तुग्विधौ "घात्वादेः" (पा०सु०६-१-६४ ) इति सूत्रात् धातुग्रहणानुवृत्तेः । एवमपि 'चिकीर्षति' 'जिहीर्षति' इत्या दौ स्यादिति चेत् न, शपा व्यवधानात् । एकादेशे कृते नास्ति व्यव धानमिति चेत् ? न, एकादेशस्य पूर्वविधौ स्थानिवद्भावात् । न च स्थानिवद्भावं बाधित्वा परत्वादन्तवद्भावः, तस्य प्रत्याख्यास्यमानत्वात् । न चैवमपि "अतिङ्” इति प्रत्याख्यायमाने 'पचेरन्' इत्यत्र प्रातिपदिकान्त`त्वान्नलोपः स्यादिति वाच्यम्, "झस्य रन्" (पा०सू०३-४- १०५) इति नकारोच्चारणसामर्थ्यादेव लोपाप्रवृत्तेः । इह तहिं 'चीयात्' इति कृद्यकारत्वाद्दीर्घो न स्यादिति चेत ? नैष दोषः सार्वधातुकप्रतिषेधो ज्ञापयति "अकृतीति प्रतिषेधः तिङ्क्षु न प्रवर्तते" इति । न चैवमपि तिसमासे कृदुत्तरपदस्वरः स्यादिति वाच्यम्, इष्टापत्तेः, 'यो जात एव पर्यभूषात्' इत्यादौ तथैव पाठस्य निर्विवादत्वात् गतिकारको पपदात्कुत्" (पा०सू०६ - २ - १३९) इति सूत्रे कृग्रहणस्य प्रत्याख्यास्यमानत्वाच्चेति दिक् । इति श्रीशब्द कौस्तुभे तृतीयाध्यायस्य प्रथमे पादे पञ्चममाह्निकम् । ४०० वाऽसरूपोऽस्त्रियाम् (पा०सु०३ - १ - ९४ ) ॥ परिभाषेयम् । अस्मिन्धात्वधिकारे त्र्यधिकारव्यतिरेकेण यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते । एवञ्च " ददातिदधात्योर्विभाषा ( पा०सु०३-१-१३९ ) इत्यादिवद्वैकल्पिकत्वेनैव अपवादे शास्त्रात्प्रमिते तद्वदेव पक्षे उत्सर्गः प्रवर्तते । इगुपधज्ञाप्रीकिरः कोऽपवादः तद्विषये ण्वुल्तृचावपि भवतः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy