________________
धास्वधिकारे कृत्प्रकरणम् ।
४०२ विक्षेपका, विक्षप्ता, विक्षिपः। नचैवम् "आतोऽनुपसर्गे कः' (पासु०३२-३) इति कस्य विषये "कर्मण्यण" (पा०सू०३-२-१) इत्यपि पक्षे प्रव. तेत । सरूपोऽसाविति चेत् ? किं ततः ? गुणवृद्धिशास्त्रेश्विकपदस्थेव कविधी वेति पदस्य उपस्थितिर्हि शातैव । अन्यथा ज्वुलादेरपि दुर्ल. भत्वात् । सत्याञ्च वेत्यस्योपस्थितौ कथं सरूपस्यापि पक्षे प्रवृत्तिन भवेदिति चेत् ? सत्यम् , असरूपग्रहणसामर्थ्यात् यम्प्रत्यसरूपता तं प्रत्येवास्य पाक्षिकता, अन्यं तु प्रति बाधकतैवेति न कश्चिहोषः । तत. श्व असरूपोऽपवादप्रत्यय उत्सर्गस्य वा बाधकः स्यादिति फलितोऽ. थः । अस्त्रियां किम् ? चिकीर्षा । अत्र क्तिन्न भवति । स्त्रीग्रहणं स्वर्यते । स्वरितेनाधिकारगतिभवतीति "स्त्रियां क्तिन्” (पा०स०३-३-९४) इत्यः धिकारे विकल्पो नेति सिद्धान्तः । यदि तु खियामभिधेयायां नेत्युच्ये. त तदा 'विक्षेपिका' विक्षप्त्री' इति कविषये ण्वुल्तृचौ न स्याताम् । अथापि 'स्त्रियाम्' इत्यवंशब्दमुखार्य विहित निषेधः इत्युच्येत, तर्हि 'व्यावक्रोशी' 'व्यावक्रुष्टिः' इति कर्मव्यतिहारेणचो विषये क्तित्र स्यात् । द्वयोरपि 'स्त्रियाम्' इत्युच्चार्य विधानात् । __अत्र केचित्-उत्सर्गापवादयोद्वयोरपि स्यधिकारनिवेशितत्वे सति प्रतिषेधोऽयमित्याहुः। अन्ये तु अपवादमात्रस्यापीति । तत्रार्थ मते "पासना 'मास्यास्याधिकारविहितेनापियुचाऽपवादेन सह ऋहलो.
य॑तः (पासू०३-१-१२४) समावेशः सिध्यति । घनस्तु क्तिनादिनाऽन. भिधानान समावेशः। द्वितीयपक्षे तु घनः तिनादिभिरसमावेशः सि. ध्यति । 'मास्या' इत्यत्र तु "कृत्यल्युटो बहुलम्" (पा०४०३-३-११३) इति ण्यदिति विवेकः । नन्विह सारूप्यं प्रयोगे उपदेशे वा? नाधा, 'प्रामणी' 'ग्रामयः' इति क्विबादिविषयेऽणादीनामप्रवृत्तिप्रसङ्गात् । न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानात् । नान्त्यः, अनुब. धभिन्नेषु कणप्रभृतिष्यतिप्रसङ्गादिति चेत् ? न, अनुबन्धानामनेकान्त. त्वेन द्वितीयपक्षे दोषाभावात् । एकान्तत्वेऽपि"नानुबन्धकृतमलारूप्यम्" (पभान्ट) “ददातिदधात्योर्विभाषा" (पा०पू०३-१-१३९) इति लिङ्गात्। अन्यथाऽनुबन्धकृतादसारूप्यादेव 'दद: दधः इति शविषये 'दायः"धायः' णोऽपि इतिभविष्यतीति कि विभाषाग्रहणेन? नित्येयं वासरूपपरि. भाषा "अर्हे कृत्यतृचश्च" (पासू०३-३-१६९) इत्यत्र कृत्यतृग्रहणाल्लि. ङ्गात् । तेन "क्तल्युटतुमुन्खलर्थेषु वाऽसरूपविधिन भवति"(प०भा०७०) इति सिद्धान्तः। हसितं हसनं छात्रस्य । अत्र क्तल्युविषये घञ् न । तु. मन-इच्छति भोक्तुम । अत्र "इच्छार्थेषु लिलोटौ"(पासू०३-३-१५७) शब्द. द्वितीय. 26.