________________
४०२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे षष्ठाहिकेइति लोन भवति । लिङ्तु भवत्येव,"
लिच"(पासू०३-३-१५९) इति वचनात् । एवं चास्मादेव नियमादिह लोट् सुपरिहरः। अतोऽत्र तु. मुन्ग्रहणमापाततः । स्खलर्थः-आतोयुच्, ईषत्पानः। अत्र खल् न भवति। ननु रुयधिकारादूर्व "वाऽसरूप" (पासू०३-१-९४) न्यायो नास्ती त्येवाश्रीयताम् । मैवम्, 'मासित्वा भुङ्क्ते' 'मास्यते भोक्तुम्' इत्याच. सिद्धिप्रसङ्गात् । इह हि भोजनार्थवादासनस्य पूर्वकालता गम्यते । क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे तत्रैव च लकार इति समानविषय. त्वाद्वाध्यबाधकभावः स्यात् । “भैषातिसर्ग" (पासू०३-३-१६३) इति सुत्रे "स्त्रियां तिन्" (पासू०३-३-९५) इत्यत ऊ वासरूपविधेर. मावादिति कौमुर्दानन्यस्तु आकरविरुद्ध इति दिक्।
कुस्याः (पासू०३-१-९५) । अधिकारोऽयम् । अवधिविशेषस्तु शापकास्सिद्धः। "अहे छत्यतृचश्च" (पासू०३-३-१६९) इति सत्रे 'कुस्याः' इत्येव वक्तव्ये तृग्रहणं योगापेक्षं झापकम-'ण्वुल्तृचावित्येत. द्योगात्प्राक् कृत्यसंशाऽधिक्रियते' इति । संक्षाप्रदेशा:-"कृत्यानां क. तरि वा" (पासू०२-३-३१) इत्यादयः । बहुवचनमनुक्कसमुच्चयार्थम् । तेन "कलिमर उपसंख्यानम्" (कावा०) इत्यादि सूत्रेणैव सूचितं भवति । अत्र सूत्रे वृत्तिकारः "प्राङ्ण्वु लः" इति प्रचिक्षेप ।
तव्यत्तव्यानीयरः (पासू०३-१-३६) ॥ धातोरवैते प्रत्ययाः स्युन तकाररेफौ स्वरार्थो । कर्तव्यम् । करणीयम् ।
वसेस्तव्यत्कर्तरि णिव (कावा०)॥ वस निवासे (भ्वा०प०१०३०) इत्यस्य ग्रहणम्, न तु वस आच्छादने (अ०आ०१३) इत्यस्य लुग्विकरणस्य । तयोरेवेति वचनात् कर्तरि न प्राप्नोतीति वचनम् । वसती. ति वास्तव्यः । तद्धितान्तो वा । वास्तुनि भवो वास्तव्यः ।.दिगादि. वाद्यत् । 'अवास्तव्यः' इत्यत्र स्वरभेदोऽपि नास्ति । तव्यत्प्रत्यये हि "कृत्योकेष्णुञ्चार्वादयध, (पासू०६-२१६०) इत्यन्तोदात्तत्वम् । यत्प्र. त्यये तु“ययतोश्चातदर्थे (पासू०६-२-१५६) इत्यनेनेति ।
केलिमर उपसंख्यानम् (काभ्वा०) ॥ कृत्या इति बहुवचनेनैतत्पति. तमित्युक्तम् । ककारो गुणवृद्धिनिषेधार्थः। रेफः स्वरार्थः। पचेलिमा माषाःपिकव्याः। भिदेलिमाः सरलाः । भेत्तव्याः । शुद्ध कर्मणि प्रत्ययो भाष्ये स्थितः । वृत्तिकारस्तु कर्मकर्तरि चायमिन्यते इत्याह । तद्भाग्य निरुद्धम् । __ अचो यत् (पासू०३-१-९७) ॥ अजन्ताद्धातोर्यत्स्यात् । चेयम । जेयम । ननु पूर्वसूत्रे एव यदपि निर्दिश्यताम् ,अग्रहणं च मास्तु, हल.