________________
धात्वधिकारे कृत्प्रकरणम् ।
४०३
ताण्ण्यतं वक्ष्यति, परिशेषादजन्तेभ्य एव यद् भविष्यति इति चेत् ? अजन्तभूतपूर्वादपि यथा स्यादित्येवमर्थमिदम् । दित्स्यं धित्स्यम् । इह हि दात्र धाञश्च सन्नन्तस्य 'दित्स' 'चित्स' इति स्थिते आर्द्धधा तुके इति विषयसप्तममाश्रित्य सनोऽतो लोपे कृते साम्प्रतिकं हलन्त त्वमस्तीति प्रयत्स्यात् । अज्ग्रहणान्तु भुतपूर्व मजन्तत्वमाश्रित्य यद्भयति । तेन, "यतोऽनावः " ( पा०सु०६-१-२१३) इत्याद्युदात्तत्वम् । ण्यति तु. कृते तिस्स्वरितत्वं स्यात् । 'चिकीर्ष्यम्' इत्यादौ तु ण्यद्यतोर्विशेषो नास्ति । "बतोऽनावः इत्यत्र द्वयग्रहणानुवृत्तेः । "आर्द्धधातुके " इत्यस्य परसप्तमीत्वे तु इहाग्रहणं न कर्त्तव्यमेव ।
1
तकिशसिचतियतिजनीनामुपसंख्यानम् (का०वा० ) ॥ तक इसने (स्वा०प०११७) । शसु हिंसायाम् (स्वा०प०७२८ ) : । चते याचने (भ्वा० उ०८९०) । यती प्रयत्ने (स्वा०आ०३०) । जनी प्रादुर्भावे (दि०आ०४३) । तक्यम् । शख्यम् । चत्यम् । यत्यम् । जन्यम् । अत्र जनेर्यद्विधानं "य. तोऽनावः" (पा०सू०६-१-२१३) इति स्वरार्थे "जनिवध्योश्च" (पा०सु० ७-३-३५) इति वृद्धिनिषेधेन व्यत्यपि रूपे विशेषाभावात् । इह शं. सिमपि केचित्पठन्तीति हरदत्तः । तेन "तद्वान्नराशंस्यं राध्यं च " मत्रायुदान्तः सिध्यति । अपाठपक्षे तु ण्यन्तादयो यति सिध्यतीति बोध्यमिति वदन्तिः । तदेतत्सर्वम् "ईडवन्द" ( पा०सु०६-१-२१४) त्यादिसूत्रविष्मरणसूल करादुपेक्ष्यम् ।
हनो वा वधा (का०1०) ॥ हन्तेर्वा यद, तत्सनियोगेन च वधा" देशो वकवयः इत्यर्थः ॥ वरुयः 1. घात्यः । यदभावे व्यव, "हनस्तोऽचि. बंगलो: " (प्रा०७-३-३२) इति तत्वम् । "हो हन्तेः " (पा०सू०७-३५४) इति कुत्वम् । यद्यपि 'बधमईतीति षध्यः' इति रूपं यदित्यनुवर्तमाने "दण्डादिभ्यः (पा०स्०५-१-६६) इति तद्धितेन यताऽपि सिध्यवि तथापि 'असिवध्येः' 'मुसलषध्यः" इत्यत्र समासो न सिध्येत् । कृति पुनः कर्तृकरणे कृता" (पा००१-१-३२) इति सिध्यति । न च मसिषधमईतीति विग्रहे कृतसमासादेव तद्धितोऽस्त्विति वाच्यम, दण्डादिषु केवलस्य वधशब्दस्थ पाठात् । तदन्तविधेश्व प्रतिषेधात् स्वरे मेदाच्च । असिवधशब्दाद्यति हि "तित्स्वरितम्" (पा०सु०६१-१८५) इति स्वरितः प्रसज्येत । कृदन्तेन समासे तु कृदुत्तरपदप्रकृ तिस्वरेण वध्यशब्द आद्युदात्तः । अत एव वध्यशब्देन तद्धितान्तेन सद्द "सुप्सुपा" (पा०स्०२-१-४) इति समास इत्यपि न वाच्यम्, अ. न्तोदात्तप्रसङ्गात् । वध्यशब्दे कुनद्धितान्ते प्रकारकृतविशेषस्य सत्त्वा
a