Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 418
________________ पारपधिकारे प्रकरणम् । ४०१ 'आज्यम्' इत्युक्तं, तत्तु भाज्यविरुषम् , अर्थाननुगुणश, इति मामा. णिकैरुपेक्ष्षमेष । ऋदुपधाच्चाक्लपितेः (पा०स०३-१-११०)॥ऋकारोपधाद्धातोः क्यप् स्यात् क्लापिचती वजयित्वा। वृत्-वृत्यम् । वृध-वृध्यम् । अक्ल. पिचतेरिति किम् ? कृपू सामर्थ्य (भ्वा०आ०७६३) कल्प्यम् । कृपेलत्व. स्यासिद्धत्वात् ऋकारलकारयोः सवर्णसंशाविधानाच्च ऋदुपघत्वम् । ति हिंसाग्रन्थनयोः (तु०प०४४) चवंम् । तपरकरणं किम् ? कृत संशब्दने (चु०प०१२०), णिजभावे ण्यदेव भवति । कीर्वम् । इदमेव च तपरकरणं लिङ्गम् , “अनित्यण्यन्ताश्चुरादयः" इत्यत्र । णिजन्ता. तु णिलोपे कृते चाहते च दित्स्यमितिवद्यदेव । तेन "यतोऽनावा" (पा०स०६-१-२१३) इत्याधुदात्तता भवति । ईच खनः (पा०स०३-१-१११) । खनः क्व स्थात् इंकारखान्तादेशः । दीघनिर्देशः प्रश्लेषार्थः । तत्र द्वितीय इकारो "ये विभाषा' (पा० सु०६-४-४३) इत्यात्ववाधनार्थः । अन्यथा “ये विभाषा" इत्यस्यावका श:-'खायते' 'खन्यते' । इत्वस्वावकाशः बस्मिन्पक्षे आत्वं नास्ति । आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात् । “ये विभाषा' शांत विषयसप्तमी । तथा च यकारादी बुद्धिस्थे एव भवदात्वमन्तर. कम् । अयंत्विकारः क्यपा सह विधानाद्वहिरङ्गः । तदित्यम्-"ये वि. भाषा" इति विषयसप्तमीति पक्षमाश्रित्य सूत्रकृता दीर्घोच्चारणं कृ. तम् । भाष्यकृता तु परसप्तमीमाश्रित्य प्रत्याण्यातम् । तथाहि, परस. समीपक्षे इत्वमन्तरङ्गम् , परनिमित्तमनपेक्ष्य विधानात् । क्यप्सन्नियो. गशिष्टं हि तत् । तथाच तदेवात्वस्य बाधकम् । ननु हस्वादेशे तस्य पूर्वेण सह आद् गुणे सत्यपि “षत्वतुकोरसिद्धः" (पा००६-१-८६) इति एकादेशस्यासिद्धतया "इस्वस्प पिति कृति तुक्" (पासू०६१-७१) इति तुछ स्थात् अतो दीर्घ एव विधेयः इति चेत् । न, पदान्तपदाधारकादेशस्तुग्विधावसिद्धः, न त्वन्योऽपिइति वक्ष्यमाण. त्वात् । अन्यथा 'वृक्षे छत्रम्' इत्यत्र डी आद्गुणस्वासिद्धत्वात् "छ च' (पासू०६-१-७३) इति हस्वाश्रयो नित्यस्तुक् स्यात् , इण्यते तु "दीर्घात" "पदान्तावा (पा०सू०६-१-७५,७६) इति दिक् । खेयम् । ___ भृतोऽसंशायाम् (पासू०३-१-११२) ॥ क्यप् स्यात् । भृत्याः कर्मकराः, भर्तव्या इत्यर्थः । तथा च क्रियाशग्दोऽयं, न तु संक्षा। समश्च बहुलम् (का०वा०) ॥ असंज्ञायामेव । सूत्रेण नित्यं प्राप्तस्व क्यपो विकल्पार्थमिदं वार्तिकम् । सम्भृत्याः, सम्भार्याः । असंज्ञायां

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510