Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[३ गाथा कामज्झयाए गणियाए सद्धिं भोगाइं भुंजमाणा उज्जाणसिरिं पच्चणुभवामो'-अणुमयं दोण्हं पि । समाणत्ता कोडंबियपुरिसा - 'गच्छह सहसंबवणे उज्जाणे पोक्खरिणिपालितले एगं दारुमंडवं काउं संमजिओवलितं उल्लोयपुप्फहराभिरामं करेत्ता निवेएह' । अन्ने भणिया- 'असणाइयं उवक्खडेत्ता
तस्थेव साहरह' । 'तह' त्ति संपाडियं तेहिं । तओ दो वि जाणवरं आरूढा । गया कामज्झयाए गेहं । .5 अब्भुट्ठिया तीए । भणियमणाए – 'सागयं भदाणं, आसणपरिग्गहेणं अणुगेण्हह' । भणियमणेहिं - 'तुमए सह उज्जाणसिरिं पच्चणुभविस्सामो' । 'तह' ति मण्णियं तीए । समारूढा जाणं । गया तत्थ । पोक्खरिणीए जलकीडं करित्ता चोक्खा सूइभूया मंडवतलमुवगया तमाहारमाहारेति । भुत्ता गहियतंबोला किंचि वि कालं मिहो “कहाहिं अच्छिऊण कामज्झयाए सह भोगाइं भुंजंति । जाव विगालसमओ।
भणियं तेहिं-'उज्जाणं पेच्छामो' । पयट्टा दो वि वयंसगा । थेवभूमिभागं गया पिच्छंति “वच्छसाहाए 10 वणमऊरिं" भयभीयं । भणियं चंदणेण – 'भवियव्वमेत्थ कारणेणं, जं एसा अणिमिसाए दिट्ठीए अम्हे
अवलोएइ' । गया ते तं चेव पएसं । केकारवं करेमाणा उड्डीणा सा। तत्तो दिवाइं तत्थ निरूवेंतेहि दोन्नि मऊरिअंडगाई। गया ते दो वि अंडए गहाय सगिहेसु । मऊरी वि आगया गएसु तेसु तं पएसं । ते अंडए अपेच्छमाणी मुच्छिज्जइ, पडइ, तल्लुविल्लियं करेइ, करुणकरुणाई कूवइ । तओ तप्पच्चयं बद्धं विओयवेयणिज कम्मं तेहिं वणियदारगेहिं । दाणवसणिणो य ते । तप्पञ्चयं बद्धं मणु15 याउयं भोगफलं च कम्मं । कालेण मया दो वि नियआउक्खए । तत्थ चंदजीवो एस महसेणराया जाओ । चंदणों पुण मणयं मायाववहारी, बंधित्ता इत्थिगोयं कम्मं, उववन्ना तुमं पउमसिरि ति । पुव्वनेहाणुभावेण समुदाइयवेयणिज्जत्तणउ कम्मस्स जाओ तुम्ह संजोगो। तक्कमुदयाओ जाओ मेहरहकुमारेण सह विओगो । ततो सूरिवयणसवणाणंतरं ईहापोहं करेंताणं तयावरणिज्जाणं कम्माणं खओवसमेणं दोण्हं पि उववन्नं जाईसरणं । निवडियाइं भगवओ पाएसु । भणिउमाढत्ताई - 'अवितहमेयं भंते 20 जं तुब्भे वयह' ति । पुणो भणियं पउमसिरीए – 'किं "नं भंते ! मेहरहकुमारेण "सकम्मं कयं जेण
अप्पाउए जाए, उयाहु जं अम्हाणं विओयवेयणिजे कम्मे उदिण्णे तेण से मेहरहे अप्पाउए जाए?' ति। भणियं भगवया- 'भद्दे ! न परकीयं कम्मं अन्नस्स पहवइ । किं तु सयं कडाइं कम्माइं जीवा उवमुंजंति' । भणियं देवीए - 'किं नं भंते ! कम्मं तेण कयं जेण अप्पाउए जाए ? ति । ' भणियं भगवया- 'साविए ! एस पुत्वभवे मगहाविसए बंभाणगामे" नंदो नाम गाहावई अहेसि । 25 पयईए धम्मसद्धिओ दाणरूई । तओ णेण कारावियाई सत्तागाराइं; पयट्टावियाओ पवाओ । तेण
दाणफलेणं भोगहलं बद्धं कम्मं । अणेगएगिंदियाइ जीवविहेडणाओ" अप्पाउए जाए । तओ कालमासे मओ, उववन्नो तुम्ह पुत्तत्ताए । संपयं मणुयाण वासकोडी परमाउयं । तस्स य मेहरहकुमारस्स दसवासलक्खाइं आउयं जायं । तुम्हावच्चत्तणे पत्ते भवियव्वयानिओगेण सम्मत्तं पावियं' ति- एयं सोऊण
पडिबुद्धा बहवे पाणिणो । महसेणराया वि नागदत्तं रज्जेऽभिसिंचिय सह देवीए सामंतामच्चसत्थवाहाइ30 सहिओ निक्खंतो धम्मनंदणसूरिपायंतिए । पउमसिरी वि. अणेयसामंताइमहिलसहिया पव्वाविय
समप्पिया फग्गुसिरीए मयहरियाए । अहि जिऊणं एकारस अंगाई, परिवालिऊणं निरइयारं सामण्णं,
: 1 नास्ति 'उजाणे AT 2 B पुक्ख। 3 B°कीलं। 4 B सिट्ठकहाहिं। 5A तत्थ। 6 A वण मंजरिं। 7 A मंजरिअंडयाइं। 8 B आउयखए। 9 B चंदसेणो। 10A समुदाय। 11 A तं। 12 A से कम्मकए। 13 B विओगवेयणिजेणं से मेहरहे। 14 A बंभणिगामे। 15 B गाढावई। 16 A एगिंदियाए। 17 A°विहेडणयाए उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364