Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
११६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१९ गाथा एयं कीरइ । अण्णं च-कह' एते तुह गुरुणो सुइसमायारा वियारेहिं । भोयणाइसु धाराए एगो अंतो तदाधारभायणो, एगो आलुयानालयदक्खाइयाण तक्कनीराइयाणं । ताण किं तत्थ सोयं । तहा, तुम्ह गिहेसु सव्वे बाला वोड्डा लिंता परिसक्केंति छित्ताछित्तिं करेंति । सव्वे वि जोवणधणगम्विया अण्णायपुधियाणं वेसाणं मुहेसु लग्गति, अहरपाणं कुणंति । तओ न नजंति, किं । धोविया रयगाइयाओ डोंबिणीओ वा । ताण मुहे लालाघोट्टणं करेंताणं का सुद्धी । ते य सगिहमागया
भंडएसु लग्गति । तेसिं गेहेसु भुंजमाणा कहं सुइसमायारा तिदंडिणो। रायमग्गेण य संचरंति जलवाहियाओ, तत्थ य वण्णसंकरेण स्पृष्टास्पृष्टिरिति । ता किं भो' सोयवाइत्तणं ? । जं पुण, निच्चसिणायंता नरयं न पस्संति त्ति । तत्थ मयरमच्छएहिं जियं किं तिदंडीहिं । तम्हा कमल ! सुनिरूवियं वत्तवं विसेसओ तुम्हारिसेहिं । भणियं कमलेण - 'लोगं वारेसु, न अम्हाणं काइ दुतत्ती' । भणिय10 मरिहदत्तेण - 'किं तुब्भे अनीइवारगा न होह । ता तुब्भेहिं लोगो वारणीओ। किं च सिणायभगवयाईणं किं न विरुद्धमुल्लवइ लोगो' । भणियं कमलेण - 'अरे ! किं विरुद्धमायरंति तिदंडिणो सेयंबरा इव ? । भणियं अरिहदत्तेण - 'नाहं भणामि, लोगं पुच्छसु' । एवं सो कमलो सुट्ठयरं तिदंडिणो साहुखिंसं कुणंते उववूहइ, न वारेइ । तओ बंधित्तु नीयागोयं असायं च तहाविहमंतराइयं च
मोहणीयमुक्कोसठिइयं आवरणदुगं च, कालमासे कालं काऊण, एगिदियाइसु भमिओ असंखं कालं 18 दुक्खसंदोहमणुहवंतो।
अण्णया तहाविहभवियव्वया निओगेण महाविदेहे सुकुले इब्भपुत्तो जाओ। तस्स पंचवारिसियस्स मारीए उच्छन्नं सव्वं कुलं । सो वि घराघरेसु भिक्खं हिंडइ । अन्नया समागओ केवली । गओ लोगेण सह वंदणवत्तियाए । अवसरं नाऊण पुट्ठो केवली- 'भगवं! किं मए अण्णजम्मे असुहं कयं,
जेण इब्भकुले जाओ वि दुक्खिओऽहं । बालभावे पियरो पंचत्तं गया। दव्वं जं जस्स हत्थे तं 20 तस्सेव । जंपि धरणीतलगयं तं धरणीए चेव ठियं । अहं पुण तारिसतायस्स पुत्तो भिक्खं हिंडामि ।
तं पिन लहामि', घरे घरे अक्कोससयाणि लभामि । ता कस्स कम्मस्स फलमेयं । भणियं केवलिणा- 'भद्दमुह ! जिन्न सेसकम्मस्स फलमेयं । कहिओ पुत्ववइयरो सबो केवलिणा । 'ता साहुजणनिंदाणुमइपच्चयकम्मजणिओ ते एस वइयरो' । भणियं दारएण- 'संपयं किमेत्थ पच्छित्तं सुद्धिनिमित्तं ? । भणियं केवलिणा- 'साहुजणसम्माण-बहुमाण-सक्कारपडिवत्तिरूवं' । तओ जाओ सावगो । 25 गहिओ अभिग्गहो जहा-जे केइ साहुणो 'साहुविहारेण इह पुरे आगमिस्संति ते अभिगमण-वंदण-नमंसणेण नियभूमिगाणुरूवं असणाइणा वत्थाइणा य पडिलाहेयव्वा । जइ पमायाइणा एयं न करेमि, ता तंमि दिणे'न भुंजामि त्ति- एवंविहं अभिग्गहं गेण्हिऊण" गओ घरं । तओ भावविसुद्धीए जाओ तदावरणिज्जाणं कम्माणं खओक्समो । तओ कमेण पाउन्भूया से संपया । करेइ पराए भत्तीए
साहूणं अभिगमण-वंदणाई । पडिलाभेइ असणाइणा । सम्माणेइ वत्थपडिग्गहकंबलाईहिं । एवं पभूय30 कालं सावगधम्मं पालिऊण, पच्छिमवए समणत्तणं आराहिऊण, सम्मं कालमासे कालं काऊण, गओ सोहम्मे । तओ कालेण गओ सिवं ति।
॥ कमलकहाणयं समत्तं ॥ ३०॥
___ 1 E एवं। 2 B C अह। 3 C वेसामुहेसु। 4 B C धन्न। 5A मे। 6 B C ठियं । 7 नास्ति 'तं पिन लहामि' BCI 8A जीव। 9A नास्ति 'साह। 10Cगिण्डित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364