Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 347
________________ 5 10 16 20 25 30 35 श्री जिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २४ गाथा सीमि पायं दाऊण ते भणंति सुदारुणं । रे रे अयाणओ पेच्छ संपयं एस केरिसो ॥ पुव्वं वियक्खणो आसि जं भणतो इमे जणा । पासंडिनडिया पावा मज्जमंसेहिं वज्जिया ॥ एत्तिओ जीवलोगो उ पच्चक्खस्स उ गोयरो । न जीवो न परलोगो पुण्णपावा कुओ तओ || करकरहिं य फार्लेति कप्पंती कप्पणीहियं । रोवेंति सिंबलीरुक्खे वज्जकंटयसंकुले ॥ आयसंमि जलतंमि रहे जोएंति दारुणे । घाएंति तत्तघाएहिं निद्दयं पावकारिणो ॥ तारेंति पूइदुगंधं घोरं वेयरणि नई । असिपत्ततलासीणं छिंदती पत्तरासिणा ॥ सागराई अगाईं आउयं परिवालिया । उव्वता तओ होंति रुद्दा तेरिच्छजोणिया || पुणो पावं पुणो तत्थ उप्पज्जंति सकम्मुणा । पुव्वुत्ताइं पुणो ताइं दुक्खाइं बहुभेयओ ॥ नरसु तिरिक्खेसु हिंडित्ताऽणेगसो इमो । एगिंदिएसु गच्छेजा पुणो कालमणंतयं ॥ माणुस पिलणं दुल्लहो आरिओ जणो । अणारिए पुणो पावं पुणो दुक्ख परंपरा ॥ आरियं पि जणं लद्धुं कुलं जाई सुदुल्लहा | आरोगया दढं आउं धम्मे बुद्धी विसेसओ ॥ अन्ना वसा जीवा पाणे हिंसंति णेगहा । धम्मबुद्धीए पाविट्ठा जीवाजीवे अजाणिउं ॥ आस - गो- सुहाई कायव्वं धम्मचारिणा । वावी - कूव - तडागाईं माहणाईणं भोयणं ॥ जइ ताव जीवघाएणं धम्मो होज्जा तु ता न किं । धम्मिया वाह-मच्छंधा खट्टिका गोत्तिपालया ॥ जिर्णिदमग्गपच्चूहकारया साहुनिंदगा । अतत्ते तत्तबुद्धीया अदेवे देवबुद्धिया || अप्पाणं च परं चैव मज्जावेंति भवण्णवे । एवं च भो महाराय ! जिणधम्मो सुदुल्लाहो ॥ नाममेण लडूण जिनिंदमयमुत्तमं । वुग्गाहेत्ता जणं पावा पावेंति दुहतई ॥ १६८ साहुवे विडंबित्ता वेसमेत्तेण संगया । छज्जीवकायघायम्मि वट्टमाणा अकारणा ॥ अप्पाणं च परं चेव वुग्गाहेत्ता पर पए । गच्छंतणोरपारम्मि संसारंमि अणारिया || दबं च खेत्त-कालं च भावं च अवियाणिया । निक्कारणे निसेवेत्ता आहाकम्माइदूसियं ॥ अन्ने उ अम्हे धम्मिट्ठा मण्णमाणा अणागमा । पाणभूयक्खयं किच्चा गच्छंति अणहिजियं ॥ अन्ने पुण महाबभत्ता भावित्वा जिणभासियं । सारीरमाणसाणं तु दुक्खाणंतगवेसगा ॥ जम्म- मार-उबिगा विप्पियाणमणेगसो । दालिद वाहि- संतस्था भावयंति पुणो पुणो ॥ मिच्छत्तं दारुणो वाही अन्नाणं खु महाभयं । जेण जुत्ता इमे जीवा मारावेंति पियं जणं ॥ ता दुक्खं जावमिच्छतंचं ता दुक्खं जा असंजमो । ता दुक्खं जा कसायाओ ता दुक्खं न समो जया ॥ ता दुक्खं जाव संसारो सो मिच्छत्तनिबंधणो । जिणागमे अविन्नाए मिच्छत्तं जाण जंतुणो ॥ ताणं माया नपुत्ता वा न बप्पो ने य बंधवा । न दारा नेव मित्ताणि मोत्तूणं जिणभासियं ॥ ता सोक्खं जाव सम्मत्तं ता सोक्खं जाव संजमो । ता सोक्खं जा कसायाणं निग्गहो नाणसंगहो || ता करेमि पव्वज्जं संसारदुहछेयणिं । अब्भुज्जयविहाराणं गुरूणं पायअंतिए ॥ परोवयार निरया जं ते निच्चं महायसा । जावज्जीवं मए तेसिं कायव्वं वयणं तओ ॥ एवं चित्तेऽवहारेता कुव्वंति हियमप्पणो । अणवज्जं च पव्वज्जं सामायारिं जहागमं ॥ देसइत्ता जिणिदाणं आणं माणविवज्जिया । बोहइत्ता बहुं लोगं नाणं संपप्प केवलं ॥ सव्वदुक्खक्खयं किच्चा गच्छंति परमव्वयं । जम्म - मारभउम्मुक्का सासयं सुहमासिया ॥ ता भो तुमे महाराय ! करेह हियमप्पणो । मा संसारे दुरुत्तारे हिंडेज्जा ताण वज्जिया ॥ एत्थंतरे पियाविओगेण दुक्खतविएण संजायगरुयसंवेगेण समुप्पण्णपच्छायावेण पावविबुद्धि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364