Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 358
________________ जिनधर्मोत्साहप्रदानविषयक-सुन्दरीदत्तकथानकम् । 'पुत्त ! बद्धकोडुबिएहिं न गामो वासिउं तीरइ । जहारुयं करेसु' । तओ काऊण महिमं जिणालएसु, पूइय साहूणो एसणिज्जआहार-वत्थ-पत्ताइएहिं, सम्माणिय सावगवग्गं भत्त-वत्थाभरणाइएहिं, निक्खिविय साहारणे दव्वं, दाऊण दीणाणाहाइयाण दाणं, महाविभूईए पव्वइओ सुंदरिदत्तो । अहिजिउमाढतो । जाओ कालेण समम्गसुयनाणी । ठाविओ निययपए गुरूहिं । कुबेरदत्तसूरी वि काऊण अणसणं गओ देवलोगं ति । सुंदरिदत्तमूरिणो वि अप्पडिकम्मसरीरा सव्वहा भाडयगहियपओहणं पिव सरीरं। मण्णमाणा न अच्छिमलमवि अवणेति । तहावि अधरियसुरकुमाररूवा जायामायाहारा न दंसमसगेसु सरीरं तुदंतेसु उत्तसंति, न ताई वारेंति, न मणं पउस्संति । अखंडसुत्तत्थपोरिसीरया संविग्गा सेसाण वि ईसिसंवेगजुयाणं गाढतरं संवेगं जणयंता निम्विन्ना संसारवासाओ । वीरासणाइ सेवणेण अन्नाण वि ईसिनिबिन्नाणं गाढतरनिन्वेयं जणयंता, तहाविहदेसणाओ य तहाविहभव्वसत्ताणं संवेयं निव्वेयं जणयंता । एवं उग्गविहारेण विहरिता, भव्वसत्ते धम्मे उच्छाहिय पडिबोहिता, दाऊण पध्वजं जोग-" सीसस्स नियपयं च नाऊण नियआउयपज्जंतं मासियाए सलेहणाए अप्पाणं झोसेत्ता अंतगडा केवली जाया । समगं चिय असेसकम्मक्खयं काऊण निव्वाणं गय ति । एवमन्नेहिं वि भवसत्तेहिं कायव्वं ति उवएसो। ॥ सुंदरीदत्तकथानकं समाप्तम् ॥ ३६ ।। साम्प्रतमुक्तकथानकगतवक्तव्यशेषमाह - जिणसमयपसिद्धाइं पायं चरियाई हंदि एयाइं। भवियाणणुग्गहट्ठा काइँ वि परिकप्पियाई पि ॥ २६ ॥ व्याख्या - 'जिनसमयप्रसिद्धानि' - अर्हच्छासनप्रकटानि, 'प्रायो' - बाहुल्येन, 'चरितानि - पूर्वोदितपात्राणामिति शेषः । 'भव्यानामनुग्रहार्थ कानिचित् परिकल्पितान्यपि' । कमं भव्यानुग्रह एतेभ्य इत्याह - सकिरियाए पवित्तीनिबंधणं चरियवण्णणमिणं तु । अकिरियाए निवित्ती फलं तु जं भव्वसत्ताणं ॥ २७ ॥ व्याख्या - 'सक्रियायां प्रवृत्तिनिबन्धनं' संसारोच्छेदकमोक्षसाधनानुष्ठाने निमित्रं, एवंविध'चरितवर्णनं' श्रवणमपीति शेषः । तथा मोक्षबाधिका संसारसाधिका क्रिया 'अक्रिया' सर्वज्ञप्रतिषिखाचरणतो मोक्षाभावस्य न्यायप्राप्तत्वात् । 'तभिवृत्तिः फलं भव्यसत्त्वानां' एतानि चरितानि । कथं कल्पितचरितेभ्योऽपि मोक्षप्राप्तिः, अन्यथा सर्वज्ञप्रणीतागमवैयर्थ्यप्रसंग इत्याह - समयाविरुद्धवयणं संवेगकरं न दुट्ठमियरं पि । तप्फलपसाहगत्ता तं पि हु समयप्पसिद्धं तु ॥ २८ ॥ ब्याख्या - 'समयः - सिद्धान्तस्तेन तस्य वा 'अविरुद्धं तत्प्रसिद्धार्थप्रतिपादकत्वेन, तच्च 'तद्वचनं च । किं भूतं 'संवेगो' - मोक्षाभिलाषस्तत्करणशीलम् । उपलक्षणं चैतन्निर्वेदादीनां, 'न दुष्टं 30 नानुचितं, किं तदित्याह - 'इतरदपि कल्पितपात्रविषयं मदीयमपीति । कथमेतदित्याह - 'तत्फलप्रसाधकत्वात् । तस सममाभिहितस्य वचस इति गम्यते, तत्फलं संसारस्य तन्निबन्धनमिथ्यात्वादीनां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364