Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१७८ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२५ गाथा , आरक्खियपुरिसेहिं । विडंबणासारं आरोविओ सूलाए । सूलभिन्नेण दिठ्ठा साहूणो वियारभूमीओ पच्छा गच्छंता, पए पए लोएण वंदिज्जमाणा । चिंतियमणेण - अहो सुकडाणं कम्माणं इह लोगे वि एरिसो विवागो पच्चक्खं चिय दीसइ । जं नं एए साहुणो पए पए लोएण पूइज्जंति । अहं पुण मंदभग्गो इह लोए चेव एरिसं विडंबणं पत्तो । मओ य दोग्गइं गमिस्सामि । संपयं पुण किं करेमि । एवंविहवेयणाविभलो । एतेणं चिय कयत्थो हं जं मरणकाले एते भगवंतो दिट्ट ति । तओ एवंविह
सुहज्यवसायाणुगो मरिऊण उववन्नो तुमं एत्थ सत्थाहपुत्तत्ताए ति । तओ ईहापोहं करेंतस्स तयावरणिजाणं कम्माणं खओवसमेण समुप्पण्णं जाईसरणं । पञ्चक्खीभूयं सव्वं नियविलसियं । तओ वंदिय भगवंतं भणिउमाढत्तो सुंदरिदत्तो- 'भयवं ! एवमेयं, नन्नहा । मज्झ वि पच्चक्खीभूयं जाईसरणाओ। ता भीओ हं नारयदुक्खाणं । ता तहा करेह जहा न दुक्खभायणं भवामि' । भणियं सूरिणा- 'कुणसु 10 पव्वजं' । भणियं सुंदरिदत्तेण – 'जाव अम्मापियरो अणुण्णवेमि, ताव करेमि पव्वज्जापडिवत्तीए सहलं माणुसत्तणं' ति । धम्मकहावसाणे उट्ठिया परिसा । गया सट्ठाणं । सुंदरिदत्तेण वि अम्मा-पिउसमीवमागम्म विणयपुव्वं भणियं- 'सुयं अम्म ! ताय ! जं भगवया वागरियं ? मयावि अणुभूयं । ता असंपत्तजिणधम्माणं विवेगवज्जियाणं अनिरुद्धासवदाराणं सज्झाय-ज्झाणरहियाणं अज वि सुलभमेयं । ता
जइ जाणह मा पुणो वि दुहपरंपरं पावउ । ता अणुजाणह करेमि पव्वजं । अह जाणह अम्ह वल्लहो, । ता किह एयं पव्वजं करेंतं अणुजाणामो । ता चिंतेह किं दुहसंघाए जोइज्जइ वल्लहो, उयाहु सुहसंघाए । जइ जाणह दुहसंघाए ता दुहनिबंधणेसु विसएसु जोएह । जेण अपरिचत्तकामा सुभूमबंभदत्तादओ जहा दुहसागरं पविट्ठा, तहा अहं पि पविस्सामि । ता सुट्ठ वल्लहो हं अम्मा-पिऊणं । अह जाणह सुहसंघाए एयं जोएमो, ता अणुजाणह पव्वजं करेमि' । भणियं पिउणा- 'पुत्त ! अम्हे वि निसुतो
आगमो जिणिदाणं, सुंदरि ! उवएसेण अम्हे वि सावगा जाया। किंतु पुत! चोदसपुव्वाइं अहिजिय 20 जीवा संसारम्डंति । मरुदेवीपमुहा पुण अपाउणित्ता वि दिक्खं मोक्खं गया । तेण भवियन्वया
विलसइ । सा एव एत्थ कारणं' ति । भणियं सुंदरिदत्तेण- 'ताय ! एवं सासण विलोवो पावइ । ता जं तित्थयरो तित्थं पयट्टावेइ, साहुणो दुकरं तवं कुणंति, एवं सव्वं विहलं पावइ' । भणियं पिउणा'पुत्त ! सच्चिय करेइ सव्वमेयं जं तुमे उल्लवियं, तो किह विहलत्तणं होज्जा' । भणियं सुंदरिदत्तेण - 'जइ एवं ममं पि सच्चिय करावेइ, न किं पि अजुत्तं' । भणियं जणणीए- 'पुत्त ! किं सावगधम्मो नस्थि जेण सो न कीरइ ?' । भणियं सुंदरिदत्तेण - 'अत्थि; किंतु न तत्तो सिग्धं संसारुच्छेदो, कमेणं गुणठाणेणं संपत्तीए । भणियं माऊए - 'पुत्त ! भगवया गब्भत्थेणं अभिग्गहो गहिओ- नाहं समणो होहं अम्मा-पियरंमि जीवंते । पुत्त ! भगवओ चरियमणुसरियव्वं पव्वजाए । ता अम्मा-पिइपीडापरिवजेणणं पव्वज्जा कीरउ' । भणियं सुंदरिदत्तेणं- 'पीडा पियराण मए दूरेच्चिय विवजिया । जओ
अक्खाया जम्मंतरपउत्ती गुरूहिं तुम्ह पच्चक्खं । ता जइ दुग्गईए छूढेण पओयणं मए तुम्ह, ता ७ सज्झमिणं करेमि जं भणह । जइ पुण सुहभायणविहाणओ ताय ! तुम्हं संतोसो ता तहा करेह जहा पुणरवि तं दुक्खं न लहामि' । भणियं सत्थाहेण- 'पुत्त! जं भे रुच्चइ तं करेसु; न वयं पडिबंधगा' । भणियं जणणीए - 'पुत्त ! सोहणं होतं* जइ जाव अम्हे जीवामो ताव विमालेतो । पच्छावि तुज्झ वारिया न केणइ पव्वज्जा' । भणियं सुंदरिदत्तेण - 'अंब ! अस्थि भे निच्छओ तत्तियं कालं मए जीवियव्वं ?; न नजइ कया आउयं समप्पइ । ता अणुजाणह, मा कुणह विग्धं । भणियमणाए
1 नास्ति C 'तित्थयरो'। 2 A कारवेइ । 3 C संपत्ताण । 4 C हुतं । 5C विमालितो। 6 C न कोणइ वारिया।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364