Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 356
________________ व्याख्या ] जिनधर्मोत्साहप्रदानविषयक सुन्दरीदत्तकथानकम् । १७७ सुवण्णदाणेण तहेव परिक्खियव्वा । तहा देवीओ पव्वाइयाहिं कम्मणं करेमि मन्नंति नव त्ति परिक्खियवाओ । भोगकाले वि विमुक्काहरणाओ नियनीरेण मज्जावियाओ मुह-केससोहिं काऊण भोगकालमेतं धारिय विसजिज्जंति, न निद्दावसमुवगम्मइ ताहिं सह । तहा निचं पडिसतूण आहणाइं संकणीयाई । करि-तुरया निच्चं पचुप्पेक्खणीया । सयमेव निच्चं रायवाडीए निग्गमणेण पाइक्काणं लिहणिया कायव्वा । सुकट्ठाणेसु वणिज्जारए पेसिय लंचादाणेण सुंकभंगं काराविय कारणिया परिक्खियव्वा । इच्चेवमाइ । सम्वत्थ अविस्सासो कायबो । ता किं रज्जसिरीए सुकरं सुहं वा अस्थि त्ति । कहं काउरिसेहिं सा कीरउ । अंब ! जो रज्जसिरिं पालिउं समत्थो सो पव्वजं पि पालिडं समत्थो । पेच्छ जे वणिजादओ कंटकभंगमित्तेण वि सिक्कारं मुंचंति ते वि पव्वज्जमणवजं पालिंता दीसंति । जे पुण सयहा 'वि छिजमाणा न नासाभंगमायरंति तेसिं कहं दुक्करा पव्वजा होज्जा । ता अंब ! मुंचसु, करेमि पव्वज ति। भणियं जणणीए – 'पुत्त ! पत्तीओ पुच्छसु' । भणियं कुमारेण - 'अंब! किं ताण वसे अम्हे उयाहु 10 ताओ अम्ह वसगाओ । जइ मए सह पव्वयंति ता सोहणं । अह न गेहंति पव्वजं ता गिहिधम्म पालेंतु । देवपाया निवाहगा' । तओ भणियं रन्ना- 'पुत्त ! जहा भे रोएइ तहा करेसु परलोयहियं' ति । तओ महाविभूईए पव्वइओ कुबेरदत्तकुमारो । जाओ कालेण चोदसपुत्वी । जोगो ति ठाविओ अम(अमि)यतेयकेवलिसूरीहिं निययपए । सो हं भद्द ! सुंदरिदत्त ! विहरंतो इहमागओ । एवं वेग्गकारणं' ति । तओ भणियं सुंदरिदत्तेण - 'भयवं! एवंविहदुक्खभायणं किमहं पि कयाइ आसि । भणियं सूरिणा- 'बाढं !' भणियं सुंदरिदत्तेण- 'जइ अणुवरोहो ता सोउमिच्छामि नियचरियचरियं' । भणियं गुरुणा - 'सुणेहि इहेव भारहे वासे अस्थि समियानामगामो तत्थ विकमराओ नाम ठक्कुरो । सो य मिच्छविट्ठी। अविरओ पंचहिं आसवदारेहिं । अनियत्तमाणसो, विसेसओ चोरियाए अईव आसत्तो । अवि यमहामुणि व वंसजे समारोवियगुणो, पाणिणो फलेहिं जोएंतो, वणवासमुवगओ, परिचत्तकामभोगो, मलमलिणो, भूमिसाई, मयनिग्गहपरो, धम्ममग्गणपरो वणे वियरइ । तहा सुयणो इव स-परजणनिविसेसो, सन्नाहिओ, मग्गपडिवण्णए एंते निरूवेइ । अण्णया सो दिव्वजोएण पविट्ठो चेइयालए । दिट्ठाई तेण तत्थ भगवंतबिंबे नाणामणिरयणनिम्मियाइं आहरणाई । चिंतियमणेण - एएहिं आजम्मं कयत्थो होमि पाविएहिं । ता रत्तीए पविसिय गेण्हिस्सामि । तओ जामदुगं वोलाविय, पविठ्ठो सो दुट्ठमई तत्थ । तालयं भंजिउमाढत्तो । थंभिओ देवयाए तालयनिबद्धहत्थो । पचूसे दिट्ठो लोएण तालयभंजणवावडो। 23 तओ आरक्खिएण बंधिय 'रायकुले उवणीओ । रन्नावि समाणत्तो वज्झो । तओ समारोविओ रासहे, विलितो मसीए, दिन्नाइं पुंडयाई सुक्किलाई, निबद्धा गलए सरावमाला, सिरे रतकणवीरमाला । तओ समाहओ डिंडिमो । धारियमुवरि छित्तिरयआयवत्तं । तओ उत्तालबालबोलाणुगम्ममाणमम्गो नीणिओ नयराओ । समारोविओ सूलाए । तओ ताणुवरि रोद्दज्झाणाणुगो मरेचा गओ बीयपुढवीए तिसागरोवमाऊ नारओ । अणुभूया तत्थ दारुणा दुबिसहा वेयणा । अहाउयं पालिय उबट्टो ततो, ॥ उववन्नो पक्खीसु । तत्थ वि जलयरजीववहं काउं आउक्खए उववन्नो तच्च पुढवीए । तत्थ वि खेतपच्चयाओ परमाहम्मियजणियाओ अवरोप्परकयाओ य दारुगवेयणाओ अणुहविय सत्तसागरोवमाइं आउयं पालिय उववन्नो सागेए दरिदकुले पुतत्ताए । कालेण जाओ, कयं नामं वामणो ति । जाओ जोब. णत्थो । लोयं विलसंतं दट्ठण सो वि तह च्चिय ववहरिउमिच्छइ । ततो पविट्ठो चोरियाए । गहिओ 1C समणा। 2 C बंधेऊण । क०२३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364