Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१७५
व्याख्या
जिनधर्मोत्साहप्रदानविषयक-सुन्दरीदत्तकथानकम् । भवइ ?, किं वा उम्मत्तो ति पलवसि । जइ जाणसि ता भण - किं माहणो जाईए होइ, उयाहु जन्नोवईएणं, अह छक्कम्मकरणेणं । तत्थ, जइ जाईए, का एसा जाई !; बंभणभूयं मायापिईहिं जो जम्मइ एसा सा चेव' । सुबउ, तत्थ को निच्छओ? । न तुह पञ्चक्खं; संभोगकाले तुज्झ चेव अभावाओ कुओ पञ्चक्खस्स पवित्ती । तप्पुवयं कहमणुमाणं ? सामन्नओ दिळं पि अणुमाणं न पच्चक्खं पवित्तीए । अह तधयणाओ चेव नज्जइ; एयं पि न संगयं, पोरिसेयवयणस्स अप्पमाणत्तेण अब्भुवमागओ । तप्प-। माणते वा किमपोरिसेयकप्पणेण । तहा य 'अग्गिहोत्तं कुणंतो नरगं वच्चई' एयं पि पमाणं पसज्जेजा । अह मणुवयणं पिव तवयणं पमाणं । तं न, मन्वादिवचनस्यापि तत्कृतैव हि माननेति विरोधप्राप्तेरिति । एवं बंभणित्तं माउए, पिउणो वि पसिद्धस्स माहणत्तं संदिद्धं ति । अह जन्नोवईय-मुंजाबंधाइणा माहणतं; ता न निययजाईणमेव तं । अह अन्नस्स जन्नोवईयाइ न कज्जइ, किंतु माहणस्सेव; एयं पि न जुतं । जइ तं विणा वि माहणत्तं सिद्धं किं जन्नोवईएण । अह पियराण माहणत्तेण माहणत्तं सिद्धं ॥ तं न, अणंतरुत्तदोसाओ । किं च जन्नोवईयाउ माहणते अइप्पसंगो होजा । अह माहणाणं चेव जण्णोवईयं दिज्जइ, कुओ अइप्पसंगो ? । माहणो कहं सिद्धो जण्णोवईएणं । सोयं अण्णोण्णासयदोसप्पसंगो । अह छक्कम्मकारितणओ माहणत्तं । एवं पि न निययजाईण माहणत्तं । अह बंभणो चेव छक्कम्मकारगो न अन्नो; एवं च स एव अण्णोण्णासयदोसो । ता मुद्ध ! न याणसि केरिसो माहणो सुद्दो वा; उम्मत्तो इव पलवसि' ति । एवमाइवयणेहिं निरुत्तरीकओ सोमदत्तो पओसमावण्णो साहणं मग्गइ ।।। छिद्दाणि । बंधइ पावं ।
अण्णया पलीविया साहुवसही रयणीए तेण । उच्छलिओ कलयलो- हा! साहुणो डझंति । धाविओ लोगो विज्झावणत्थं । साहुगुणावज्जियाए देवयाए तह च्चिय थंभियं पलीवणयं । न य तत्तो विज्झाइ, न डज्झइ । चोजिओ लोगो । देवया पत्ते ठिया तं माहणं कहेइ, जहा-सोमदत्तमाहणेण साहुवसही पलीविया पाविटेण । तओ धिद्धिक्कारिओ लोएणं; गाढतरं पओसमावण्णो सो । बद्धं ३० नरयाउयं । इहलोए चेव उन्भूयाओ सत्त महावेयणाओ सिर-कण्ण-नास-दंत-नह-अच्छि-पिट्टीसूलं अईव दूसहाओ । ताहिं पीडियदेहो दीहं दुहजीवियं अणुपालिऊण आउयक्खए उववन्नो रयणाए सागरोवमाऊ नारओ । तत्थ य घोरदुक्खाइं अणुहविऊण तत्तो आउक्खए उव्वट्टो इहेव भारहे गोल्लविसए चंडालघरे कोढियचंडालस्स माइंगणस्स भारियाए गलंतकोढाए पडिक्कनासाए उदरे पुत्तत्ताए उववन्नो । कोढियबीयनिसेगेण गब्भत्थो चेव गहिओ कोढेण । जाओ पुण्णेसु दियहेसु । उचियकाले कयं से नाम 25 विसाहगो त्ति । कालेण जाओ अट्ठवारिसिओ । तओ पविट्ठा नासा, टुटीभूयाओ हत्थपायंगुलीओ, जाया अंगे वहंतपूया खयविसेसा । भिणिभिणितमच्छियानियरपरिगओ घराघरि भिक्खं परिब्भमइ । वहइ पच्छायावं-हा ! किं मए कयं पावं अण्णजम्मे । एगं हीणजाईओ, अण्णं च दारिदं, अवरं पुण एरिसं सरीरं ति । तओ निंदइ नियपुवकयं । जाओ से दयापरिणामो । वंदइ परमभत्तीए दट्टण साहूणो; भणइ य- 'धण्णा तुब्भे जेण धम्मं करेह । अहं पुण मंदभग्गो किं करेमि?' । एवं साहुपसंसाए निट्ठवियं पुन्वबद्धमसुहं कम्मं । बद्धं भोगहलियं नियचरियझूरणाओ मणुयाउयं चेति । कालमासे कालं काऊण एस तुमं अरिंजयरन्नो पुत्तो जाओ सि कुबेरदत्तो नामेणं ति' । - एयं भगवओ अम(मि)यतेयकेवलिणो वयणं सोऊण ईहापोहं कारेमाणस्स जायं जाईसरणं कुबेरदत्तस्स । जाओ पञ्चओ केवलिवयणे । तओ भणिउमाढत्तो- 'भयवं । एवमेय; दारुणा विसया अईवकडुविवागो
1 B एसा येव । 2 B C पञ्चक्खा । 3 B C वहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364