Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 355
________________ १७६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २५ गाथा दुक्खफलो संसारो । सो वि मिच्छत्ताविरइकसायपचओ । विसयासत्ताणं सत्ताणं सुलहा कसाया । तव्वसगाणं अविरई वि सुलभा । विसयंधाणं कुओ हेओवादेयपदरिसगं सम्मण्णाणं । तं विणा कुतो अभिगमणसम्मत्तं । तं विणा संसारो केण निसिज्झइ । तम्मि य दुक्खसंतई केण वारिजइ नरगाईसु । ता निविण्णोहं जम्मण-मरणाणं । उविग्गं मे मणो संसारचारगाओ । नवरं जाव अम्मा-पियरो आपुच्छामि, 5 ताव तुम्ह पायमूले करेमि सव्वदुक्खनिट्ठवणिं पव्वज' ति । भणियं केवलिणा - 'अविग्धं देवाणुप्पिया ! मा पडिबंधो पत्थुयत्थे भवउ' त्ति । वंदित्ता केवलिं उट्ठिया सव्वे । समागओ सगिहे कुमारो । जणणि. जणयसमीवमागम्म भणिउमाढत्तो- 'अंब! ताय! तुब्भेहिं समं गएण भगवओ समीवे धम्मो समायण्णिओ । तं सोचा मह मणो उबिग्ग संसाराओ । विसदिद्धमोयगभोयणसच्छह मन्नामि रायसिरिं । नरगवासं पिव जाणामि गब्भवसहिं । किंपागफलोवमा विसया विवागदारुण त्ति । ता ० अणुजाणह ममं जेण पव्वयामि' । भणियं रन्ना- 'जाया एवमेयं, न जुज्जइ विवेगकलियाणं गिहवासे वसित्तए; किंतु अम्हाण जुत्तमियं । तुमं पुण अणुहवसु ताव रायसिरिं, सेवसु विसयसुहं । ततो वड्डियकुलतंतुसंताणो परिणयवओ पव्वएज्जासि' । भणियं कुमारेण- 'ताय ! किं न सुयं अजं चिय तुब्भेहिं केवलिवयणं, जहा दुवालसमासपरियाए समणे अणुत्तर देवतेओलेसं वीईवयई । ता पुत्तमोह मोहिया कह रायसिरिं नरयहेउं पसंसह । जइ न पसंसह किह ममं तत्थ निझुंजह' । भणियं रन्ना15 'पुत्त ! जणणिं पुच्छसु' । भणियं कुमारेण - 'समगं चिय पुट्ठा समगं चिय निसुयं मह वयणं, ता किं पुच्छियव्वमत्थि । अंब ! मुंचसु जेण पव्वयामि' । भणियं जणणीए – 'जाय ! न किंचि वि अणुचियं समुल्लवियं तुमए; किंतु न पव्वज्जा गहियमुक्का फलं देइ; न य अविहिपालिय त्ति । ता किं एत्थ भणिज्जउ अरत्तदुट्ठाण वयणमेयं ति । वंझा न जाउ जाणइ पुत्तय ! जं पसवणे दुक्खं ॥ ता पुत्त ! समणभावे उवसम्गपरीसहेहिं जं दुक्खं । तं रायसिरिं पत्तो न याणसी तत्थ जाणिहसी ॥ 20 मुंजसु ता विसयसुहं संसारासारयं च भावेसु । परिकम्मिजउ अप्पा वड्डियकुलतंतुसंताणो ॥ ठाविय पुत्तं रजे भोगपिवासाए वजिओ धणियं । पव्वजं निरवजं जाया विहिणा पवज्जेज्जा । भणियं कुमारेण - ‘अंब ! पुत्तसिणेहचेट्टियमिणं, जाणंती वि संसाररूवं जमेवं संजमविग्घजणगं वयणं भणसि । किं अंब ! रजं सुकरं काउरिसेहिं ! जओ पडतअणुबद्धनारायवरिसे असिसंघट्टसमुट्ठियानलसोयामणीभीसणे कण्णंतायड्डियकोदंडविणिजंतअद्धचंदविलुप्पंतछत्त-दंडपडंतछत्तवलायासंकुले 25 मत्तमयगलरवगज्जिए कुंतग्गभिन्नकरितुरयरुहिरपलोट्टवाहिणीदुग्गमे रुहिरकद्दमखुप्पंतभडबुक्कारवसिहि केक्कासमाउले अब्भलिहदोघोघडासमुल्लसंतघणसंघाए समरपाउसे पविठ्ठाणं इओ तओ पलायमाणाणं रजं पि दुहावहं एव । तहा नियकलत्तस्स वि न वीससियव्वं । निययपुत्ताण अमच्च-सामंताण परिक्खणं कायवं। करि-तुरय-वेज-पउमतार-महासवइ-दूय-संधिविग्गहिय-पाणिहरिय-महाणसिय-थइयावाहय-सेजवाल-अंगरक्खाइयाणं चड्डणा कायव्वा । पडिराईण य पहाणमंतियण-सामंतभेयणं विहेयं । 30 एयं पि किं काउरिसेहिं काउं पारीयइ । अवि य-पडिरायगोहववएसेणं कूडलेहकरणेणं सुवण्णपेसणभूमिविलंभेण य नियमंतिसामंता परिक्खियव्वा । पुत्ता वि मंतीहिं सामंतेहिं य गुत्तमंतेहिं भाणियन्वा, जहा-रायाणं गेण्हिय तुमं रज्जे ठावेमो ति । किं पडिसुणंति नव त्ति परिक्खियव्वा । तहा पडिराइगोहववएसेण करि-तुरय-वेज्जादओ 1B अणुत्तरे। 20 वोवयइ। 11 एतद्विदण्डान्तर्गताः पंक्तयः पतिताः B आदर्श । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364