Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
श्रीजिनेश्वरसूरिविरचितस्य कथानककोशप्रकरणस्य
मूलसूत्रपाठः।
नमिऊण तित्थनाहं तेलोकपियामहं महावीरं । वोच्छामि मोक्खकारणभूयाइं कइ वि नायाइं ॥१॥ जिणपूयाए तहाविहभावविउत्ताए' पावए जीवो। सुरनरसिवसोक्खाइं सूयगमिहुणं इहं नायं ॥२॥ पूयंति जे जिणिदं विसुद्धभावेण सारदव्वेहि । परसुरसिवसोक्खाइं लहंति ते नागदत्तो व्व ॥३॥ पूयापणिहाणेण वि जीवो सुरसंपयं समजिणइ । जिणदत्त-सूरसेणा-सिरिमाली-रोरनारि व्व ॥४॥ जे वंदंति जिणिदं वंदणविहिणा उ सम्ममुवउत्ता । सुरसंघवंदणिज्जा हवंति ते विण्हुदत्तो व्व ॥ ५॥ गायंति जे जिणाणं गुणणियरं भावसुद्धिसंजणगं । ते गिजंति सुरेहिं सीहकुमारो व्व सुरलोए ॥६॥ वेयावच्चं धन्ना करिंति साहूण जे उ उवउत्ता। भरहो व नरामरसिवसुहाण ते भायणं होंति ॥ ७ ॥ जे दव्वभावगाहगसुद्धं दाणं तु देंति साहणं । ते पार्वति नरामरसोक्खाइं सालिभद्दो व्व ॥ ८॥ दाणंतरायदोसा भोगेसु वि अंतराइयं जाण । पायसविभागदाणा निदंसणं एत्थ कयउण्णो ॥९॥ धन्नाणं दाणाउ चरणं चरणाउ तब्भवे मोक्खो। भावविसुद्धीए दढं निदंसणं चंदणा एत्थ ॥ १० ॥
1 'भावेण विणावि' इति पाठमेदः।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 359 360 361 362 363 364