Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 363
________________ कथानककोशप्रकरणस्य मूलसूत्रपाठः। जयसेणसूरिणो इव अण्णे पावेंति उण्णइं परमं । जिणसासणमविगप्पं दुवियड्डजणाण वि कहेत्ता ॥ २४ ॥ ईसीसिमुजमंतं दढयरमुच्छाहिऊण जिणधम्मे । साहेति निययमटुं सुंदरिदत्तो व्व जइवसहो ॥ २५॥ जिणसमयपसिद्धाइं पायं चरियाई हंदि एयाई । भवियाणगुग्गहट्ठा काइं पि परिकप्पियाई पि ॥ २६ ॥ सकिरियाए पवित्तीनिबंधणं चरियवण्णणमिणं तु । अकिरियाए निवित्ती फलं तु जं भव्वसत्ताणं ॥ २७ ॥ समयाविरुद्धवयणं संवेगकरं न दुट्टमियरं पि। तप्फलपसाहगत्ता तं पि हु समयप्पसिद्धं तु ॥ २८ ॥ सम्मत्ताइगुणाणं लाभो जइ हुज्ज कित्तियाणं पि । ता हुज्ज णे पयासो सकयत्थो जयउ सुयदेवी ॥ २९ ॥ सिरिवद्धमाणमुणिवइसीसेणं विरइओ समासेणं । एस कहाणयकोसो जिणेसरायरियनामेण ॥ ३०॥ ॥ श्रीजिनेश्वरसूरिविरचित्तं कथानककोशप्रकरणं समाप्तमिति भद्रम् ॥ ॥शुभं भवतु श्रीश्रमणसंघस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364