Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 360
________________ ---॥ ग्रन्थलेखकप्रशस्तिः ॥ विक्कमनिवकालाओ वसु-नहं-रुद्दे-प्पमाणवरिसंमि । मग्गसिरकसिणपंचमिरविणो दिवसे परिसमत्तं ॥ पणयसुरमउलिमणिकरकरंबिया जस्स पयनहमऊहा । अमरसरासणणियरं दिसि दिसि कुव्वंति नहमग्गे ॥ संकेति तिहुयणव्वहणउयसमसीसियं(?) समुव्वहइ । जस्स पयंगुलिनिम्मलणहणियरो केवलिसिरीए ॥ भुवणभवणेक्कदीवस्स सयलभुयणेक्कबंधुणो तस्स । वीरस्स विणेयपरंपरागओ आसि सुपसिद्धो॥ उज्जोइयभुयणयले चंदकुले तह य कोडियगणम्मि । वइरमहामुणिणिग्गयसाहाए जणियजयसोहो ॥ सिरिउज्जोयणसूरी तस्स महा पुण्णभायणं सीसो। सिरिवडमाणसूरी तस्सीसजिणेसरायरिओ ॥ तस्स पयपंकउच्छंगसंगसंवट्टियंगसीसेहिं । एस कहाणयकोसो लिहिओ जिणभहसूरीहिं ॥ पढमं तओ कमेणं अन्नेसु वि पोत्थएसु संचरिओ। आचंदकं सुम्मउ संसारुत्तत्थभविएहिं ॥ केवलं A सज्ञक आदर्श एव लिखिता लभ्यत इयं प्रशस्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364