Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 353
________________ 5 श्रीजिनेश्वरसूरिकृत कथाकोशप्रकरणे [ २५ गाथा अनया अमियतेयो नाम केवली समग्गसुयनाणी ओहिनाणी मणपज्जवनाणी चउबिहबुद्धिसंपुण्णबहुसिस्सगणपरियरिओ समोसरिओ नंदणुज्जाणे । साहुजणपाउमां उग्गहं ओगिन्हित्ताणं संजमेणं अप्पा भावेमाणt विहरs । एत्यंतरे वद्धाविओ राया उज्जाणपालएणं । दिन्नं से पारितोसियं । घोसावियं नयरे - 'भो भो लोया ! उज्जाणे अमियतेजो नाम केवली समागओ । एस राया तस्स वंदगो निगच्छइ । ता तुब्भे वि आगच्छह । करेह तप्पायनंदणजलेण पावमलपक्खाणं' ति । निम्गओ राया सपरिवारो, नागरजणो य । विहिणा पविट्ठा उग्गहं, तिपयाहिणी काऊण वंदिय निविट्टा सट्ठाणेसु । १७४ इओ य भगवओ लद्धपउत्ती भत्तिभरवीइपणोल्लिज्जमाणो एगो रोरपुरिसो सयहादलियदंडिखंडपांउयंगो भिणिभिणितमच्छियाजालाणुगम्ममाणमग्गो सास-कास- कोढ - पामापरिगयंगो पत्तो भगवओ अंतियं । वंदित्ता केवलिं सो वि निविट्ठो तदेगदेसे । तं दद्दूण भणियं कुबेरदत्तेण - 'भयवं ! एस वराओ 10 पेच्छ; करुणापयं पसन्तचित्ताणं, उवहासठाणं माणीणं, जिंदापर्यं दुवियङ्खाणं, दिठ्ठेतो पावकम्माणं, निलओ सव्वरोगाणं, कस्स कम्मुणो' उदए जाओ ?' । भणियं केवलिणा - 'कुमार ! निसुणेसु - sa भार वासे चंपावासं नाम गामो । तत्थ एसो दामोदरो नाम माहणो असि । सो य मिच्छद्दिट्ठी जिणाणं जिणबिंबाणं जिणचेइयाण य पूया - सक्कारविग्घजणगो जहासत्तीए लोयाण पुरओ एवं पण्णवेइ, जहा - 'न कोइ सव्वन्न नज्जइ । असव्वन्नुणो तण्णाणनेयपरिण्णाणाभावे कहं सो नज्जइ । 15 तहा न कोइ वीयरागो नाउं पारीयइ, परचित्तधम्माणं अच्चंतपरोक्खत्तणओ । ता मुहा जिणवाओ । तहा पत्थरो जइ देवो, ता पव्वए किं न वंदह । सोवाणपंतिसु वि कीस आरुहह । अह पट्टिओ देवो, एयं पिन । जओ जो माणुसेण पइट्टीयइ सो केरिसो देवो भविस्सइ । ता किं बिंबाण अच्चणाइणा पओयणं । मूढो लोगो नियदव्वक्खएण पत्थराणमुक्कुरूडे करेइ । तहा सुद्दाहमाण धम्मो एरिसो सेयंबरधम्मो, तओ न मोक्खसाहगो ति । तहा सुद्दाणं दियदाणाइ नित्थारगं । जं पुण सुद्दो सुद्दस्स दाणं देइ 20 तं रुहिरकयं वत्थं रुहिरेण धोवइ । ता सव्वहा माहणाणं भूमि सुवण्णदाणाइ दायव्वं, न सुद्दाहमाणं' । इच्चाइवयणवित्थरेण मुद्धजणं पयारेइ सो दामोदरो । तओ समग्गविग्धकारी बंधित्ता अट्ठ वि असुहाओ कम्मप्पयडीओ तकम्मविवागेण मरिऊण गओ नरए । पुणो तिरिएसु; पुणो नरएसु । बहुयं कालं आहिंडिऊण, पुणो पुणो दारुणं दुक्खमणुहवंतो तासु तासु जोणीसु, संपयं पि तक्कम्मसेसयाए एवंविहो जाओ ति । एवं केवलवयणं सोच्चा संबुद्धो रोरपुरिसो । 25 एत्थंतरे भणियं कुबेरदत्तकुमारेण - 'भयवं ! किं अम्हेहि वि एवंविहविडंबणाजीवियं पत्तपुव्वं ?' । भणियं केवलिणा - ' कुमार ! केत्तियमेतं एयं ? निसामेहि, जहा तुमे असुहकम्मं बद्धं अणुभूयं च' । भणियं कुमारेण - 'पसायं करेह' । भणियं केवलिणा हे भार वासे कंपिल्ले नयरे सोमदत्तो नाम माहणो तुमं आसि । अग्गिहोत्ताइ किरियारओ अप्पाणं पंडियं मन्नतो साहूणमुवहासपरो चिट्ठसि । अन्नया गओ तुमं साहुसमीवे । दिट्ठा तत्थ महइ30 महालियाए परिसाए मज्झगया धम्मसेणसूरिणो लोयाणं धम्ममाइक्खंता । पुरओ ट्टिचा सोमदत्तो एवं वयासी - 'अहो सुद्दो सुद्दाणं धम्मं कहेइ, सुद्दाणं वयबंधं करेइ । 'शूद्रो दानेन शुद्धयति । नाय व्रतमस्ति' । यतः ब्रह्मचारी गृहस्थ वानप्रस्थो यतिस्तथा । एषक्रमो न शूद्रस्येति' । तं सोच्चा भणियं +-+ एतद्दण्डान्तर्गता पंक्तिर्नोपलभ्यते B C आदर्शद्वये । 1 C हासपयं । सूरी हिं- 'भद्दमुह ! जाणसि के रिसो सुद्दो माहणो वा 2 B कम्मस्स । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364