Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 352
________________ 10 व्याख्या जिनधर्मोत्साहप्रदानविषयक-सुन्दरीदत्तकथानकम् । १७३ सयवेही होइ रसो सहस्सवेही य लक्खवेही य । कोडियकोडाकोडीवेही तह धूमवेही य॥ चउहा रसस्स बंधो भूईबंधो य कक्कबंधो य । खोट्टो' दावणबंधो दावणबंधं भणीहामि ॥ तत्थ महोसहीओ सोमा-थलपोमिणी-क्खिप्पा-गोसिंगी-खीरसारिणी-रुदंती-उव्वट्टा-दड्वरुहा एवमाइया । एयाहिं पारयस्स बहुविहो बंधो समुद्दिट्ठो। अहवा पुडेण पक्कं मुत्तक्खारेण लोणसहिएण । ओसहिजुगेण सहियं खणेण घासं घणं होइ । एक्कं उवरसलोणं खारमुत्तेण संजुयं काउं। देजसु हेटुप्परओ वत्थं बंधेज डोलसेएण ॥ जीरइ जामेक्केणं पुणो वि सत्तं घणं पयच्छेज्जा । सोलस अट्ठ चउत्थं भायं घासं जरेसिज्जा ॥ एएणं जोएणं समभायं जिन्नजिन्नतो नायं । हेमेण समं सूयं सएण तंबं वरं कुणइ ॥ दुगुणेण सहस्सगुणो चउग्गुणेण य लक्खवेहिओ होइ । छग्गुणिओ सूयवरो कोडीवेहुक्खमो होइ ॥ एमाइविहिं केत्तियं भणिस्सामि ताय !'। भणियं पिउणा- 'सुङ सिक्खियं सुलु' त्ति । पत्तजोवणो परिणाविओ सुसेणसिहिधूयं भाणुमई नाम । तीए सह विसयसुहमणुहवंतस्स वच्चइ कालो । अण्णया समागया चउनाणोवगया कुबेरदत्ताभिहाणा सेयंबरायरिया, बहुसीसगणसंपरिवुडा । निग्गया परिसा । सस्थाहो वि सभारिओ सपुत्तो विनिग्गओ । पत्थुया देसणा । पडिबुद्धा बहवे 20 पाणिणो । पत्थावं नाऊण भणियं सुंदरिदत्तेण – 'भगवं! केण निव्वेएण तुम्भे अधरियसुररूवसंपयाकलिया पढमे वए पव्वइया । जइ अणुवरोहो ता सोउमिच्छामि' । भणियं सूरिणा- 'भद्द ! संसारे निधेयकारणं पुच्छसि ?, मुद्धो विव लक्खीयसि । भणियं सुंदरिदत्चेण - 'अत्थि एवं भयवं!, किंतु विसेसनिमित्तं पुच्छामि' । भणियं सूरिणा- 'जइ एवं ता सुव्वउ - अत्थि इहेव भारहे वासे खिइपइट्ठियं नयरं । तत्थ अरिंजओ नाम राया अणइक्कमणिजसासणो । अवि य तस्सुज्जोए भूमी कंपइ हय-गय-रहाइभारेण । होति दढबद्धगिरिणो निवडियगुरुसाणुसंघाया ॥ जायंति नीरनिहिणो रसंतगुरुसत्तनीरपूरेण । पेरंतलुत्तवसिमा पक्खालियजोइसविमाणा ॥ किंतु तस्सुज्जेयावसरो चेव न जाओ । जओकह कह वि तस्स नामं पोत्थयलिहियं रिऊण रमणीओ। निसुणंति अइभयाओ मुयंति* कालेण तो गब्मे ॥ पडिसीमियरायाणो बंदिजणुग्घोसियं पि से नामं । सोऊण दिसोदिसि नट्ठसाहणा ति दुग्गेसु ।। एवं तस्स राइणो रज्जसिरिमणुहवंतस्स वच्चइ कालो । तस्स य रई नाम अग्गमहिसी तीसे पुत्तो कुबेरदत्तो नाम । सो य जुवराया। 1 BC खोहा। 2 B बत्थि; C वत्थे। 3 BC चउग्गुणो। 4 B C मुयत्त । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364