Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१७१
व्याख्या
जिनधर्मोत्साहप्रदानविषयक-सुन्दरीदत्तकथानकम् । 'ओं पवित्रमग्निमुपस्पृशामहे । येषां नग्नं सुनग्नं, येषां जातं सुजातं, येषां वीरं सुवीरं, ब्रह्मसु ब्रह्मचारिणां, उदितेन मनसा, अनुदितेन मनसा, देवस्य महर्षिभिर्महर्षयो जुहोति । याजकस्य यजन्तस्य च एषा रक्षा भवतु, शान्तिर्भवतु, शक्तिर्भवतु, श्रद्धा भवतु, तुष्टिर्भवतु, वृद्धिर्भवतु स्वाहा'। ___ तम्हा भद्द ! वेए वि अरिहंतो झायबो भणिओ; तं चेव अम्हे झाएमो । अरिहंतो पुण कयकिच्चो न । किं पि झाए । भणियं माहवेण- 'तुम्ह कुलत्था भोज्जा न वा' । भणियं सूरिणा- 'भद्द ! दुविहा कुलत्था पन्नता-पंचेंदियकुलत्था, एगिदियकुलत्था य । तत्थ जे पंचेंदियकुले जाया चिटुंति ते अभोजा । एगिदियकुलत्था धन्नविसेसा ते दुविहा पन्नता- फासुया, अफासुया य । अफासुया ते अभोज्जा । जे फासुया ते एसणिज्जा, अणेसणिज्जा य । जे अणेसणिज्जा, ते अभोज्जा । जे एसणिज्जा ते दुविहा पन्नता - सामिणा दत्ता, अदत्ता य । जे दिन्ना ते भोजा, इयरे अभोज्जा । एवं सरिसवा य-10 पंचिंदिया समवया, एगिंदिया धन्नविसेसा । एवं मासा वि तिविहा- कालमासा सावणाइया अभोज्जा । परिमाणमासा सुवण्णाईणं ते वि अभोज्जा । धण्णमासा जहा पुदि । तओ संबुद्धो माहवो । अन्ने य परिसोयगा पञ्चणीया वि संबुद्धा । पव्वया य सूरिसमीवे । जाया सासणपहावणा । बुद्धो' विक्कमसेणो राया- 'सुट्ट वागरियं भगवया । जयइ जिणसासणमईव निउणं' ति । अओ अन्नेण वि एवं कायव्वं ति जहासत्तीए ।
॥ जयसेणकहाणयं समत्तं ॥ ३५ ॥
एनमेवार्थं विशेषतो दर्शयितुमाह -
ईसीसिमुज्जमंतं दढयरमुच्छाहिऊण जिणधम्मे ।
साहेति निययमटुं सुंदरिदत्तो व्व जइवसहो ॥ २५ ॥ व्याख्या - 'ईषदीषदुद्यच्छन्त' - स्तोकं स्तोकमुद्यमं कुर्वाणं, 'दृढतरमुत्साह्य जिनधर्म साधयन्ति । निजकमर्थ' सुन्दर्या देवतया दत्तः 'सुन्दरीदत्तः स इव । किं भूतोऽसावित्याह- 'यतिवृषभ:' मुनिजनवरिष्ठ इति । भावार्थः कथानकादवसेयः । तच्चेदम् -
-> ३६. सुन्दरीदत्तकथानकम् । वच्छाजणवए कोसंबी नाम नयरी । तीए सागरदत्तो नाम सत्थवाहो, संमओ सामंतामचारक्खियाईणं, बहुमओ रन्नो, पुच्छणिज्जो नयरनायगाणं, मेढीभूओ सयणवग्गस्स, बंधवो इव दीणाणाहाणं, 23 कप्पदुमो इव पणइवग्गस्स, चिंतामणिरिव पासंडिलोयस्स, कामधेणुरिव 'तक्कुयजणाणं । तस्स य समाणजाइजाया जाया अगोत्तजा अगोतखलणारिहा मणोरमा नामा । तीए सह विसयसुहमणुहवंतस्स वच्चइ कालो । न य से पुत्तभंडं किं पि जायइ । तओ परितप्पइ तक्कए । सागरदतो भणिजइ नियगेहिं अन्नं परिणेहि । अपुत्तस्स कुलच्छेओ भविस्सइ । सो परिणेउं नेच्छइ मणोरमाए मंतक्खेणं । सा वि भन्नइ लोएण- 'कीस भत्तारं न परिणावेसि । किं कुलच्छेयं काहिसि' । सा तं सोऊण विमणा ॥ रुयमाणी गेहं चिट्ठह । इओ य समागओ गेहे सस्थाहो । दिट्ठा तेण रुयमाणी । तओ भणियाणेण
1 B C तुहो। 2 तकिय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364