Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 349
________________ 5 15 इत्यादि शौचं ब्रूमः । भणियं गुरूहिं - 'भद्द ! तुमे नियगंथत्थवज्जिया, ता नियदेवं न जाणह वेयं च । जओ वेदे भणियं “पृथ्वी वै देवता आपो वै देवता" इत्यादि । तथा वासुदेवेनोक्तम् - "अहं च पृथिवी पार्थ! वाय्वग्निजलमप्यहं" इत्यादि । ततः शैौचवादिनो देवमपानेन योजयतः किमत्र ब्रूमः' । 10 भणियं माहवेण - 'तुम्ह देवो कं झाएत्ता देवत्तं पत्तो ?' । भणियं सूरिणा - 'तुम्ह देवो किं झायइ ?' । भणियं माहवेण - 'अम्ह देवो अन्नेहिं झायज्जइ, न सो अन्नं झाएइ' । भणियं गुरूहिं - ' मा मुसं वयं वयाहि । यतः - किल गउरीए संभू संज्ञावंदणं करेंतो भणिओ - किं तुज्झ वि को वि उवासणिज्जो अस्थि ? | भणियं सयंभुणा - अस्थि । 20 १७० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २४ गाथा भणियं माहवेण - 'तुम्हे सोयवज्जिया, ता कुओ तुम्ह सिद्धी ?' । भणियं सूरिणा - 'किं सोयं कहिज्जइ ?' | भणियं माहवेण - 25 एका लिङ्गे गुदे तिस्रस्तत्रैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ पञ्चाशैकोन कोष्ठे अकारादिप्रविस्तरे । तत्र मध्यस्थितं देवि ! शिवं परमकारणम् ॥ अष्टवर्गान्तगं बीजं कवर्गस्य च पूर्वकम् । वह्निनोपरिसंयुक्तं गगनेन विभूषितम् ॥ एतद्देवि ! परं तत्त्वं योऽभिजानाति तत्त्वतः । संसारबन्धनं छित्वा स गच्छेत् परमां गतिम् ॥ अष्टवर्गा अ क च ट त प य शाः । तेषामन्तं गच्छति हकारः । कवर्गस्य च पूर्वकः 'अ' जिह्वामूलीयं भूत्वा विसर्गः हकारे रूढः । अकारो चिट्ठइ । सो य हकारस्स आईए दिज्जइ । अम्मी रेफो तेण उवरिंहकारी संजुज्जइ । गयणं बिंदू, तेण भूसियं 'अहं' इत्यर्थः । अओ न जाणासि निययसत्थत्थं ते तुमं भणसि न किं पिझाएइ । तथा वेदं किं न सुमरसि । यतस्तत्र यागविधौ उक्तम् - 'ओं ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञेषु ननं परमं महेशं श्रुत्वाध्वरं यज्ञपतिं कर्तुर्यजन्तं पशुमिन्द्रमाहुरिति स्वाहा' । तथा - 'ओं त्रातारमिन्द्रं ऋषभं वदन्ति । अमितारमिन्द्रं तमरिष्टनेमिं नेमिं, हवे भवे सुगतं सुपार्श्वमिन्द्रं भवेत् । शक्रमजितं जिनेन्द्रं तद्वर्द्धमानं पुरुहूतमिन्द्रमाहुरिति स्वाहा' । तथा - 'ओं नग्नं सुवीरं दिग्वाससं ब्रह्मगर्भ सनातनं उपैमि वीरपुरुषमर्हतमादित्यवर्णं तमसः पुरस्तात् स्वाहा' । 30 'स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेदेवाः, स्वस्ति नः तार्क्ष्योऽरिष्टनेमिः, स्वस्ति नो बृहस्पतिर्ददात् । दीर्घत्वायुर्बलायुर्ववह्येसु प्रजाताय । ओं रक्ष रक्ष रिष्टनेमिनः स्वाहा' । Jain Education International वामदेवशान्त्यर्थमनु विधीयते । सोऽस्माकं रिष्टनेमिः स्वाहा । तथा - 'ओं त्रिलोकप्रतिष्ठितान् चतुर्विंशतितीर्थकरान् ऋषभाद्यान् वर्द्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364