Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 348
________________ व्याख्या ] शासनोन्नतिकारक- जयसेनसूरिकथानकम् । १६९ मिच्छमाणेण भणियं जयसेणकुमारेण - 'भयवं ! तुब्भे दिव्वणाणेण सव्वभावस भाववियाणगा ता हि मह सुद्धी भविस्सइ !; देह पायच्छित्तं जेण कयतव नियमविहाणो पाणञ्चायं करेमि । भणियं समर मियंक सूरिणा - 'सव्वसावज्जजोगवज्जणरूवा पव्वज्जा अणेयभवसंचिय गुरुमहापाव निट्ठमण हेऊ । किमंग पुण इहभवनिव्वत्तियस्स पावस्स त्ति विहिणा मरणं काउमुचियं । एवं पुण मयाणं न को विगुणो होइति । केवलं दुग्गइगमणं होइ' । तओ भणियं कुमारेण - 'ता देह पव्वज्जं ।" 1 सव्वपावक्खयकारिणि' ति । एत्यंतरे भणियं कमलाए - 'पुत्त ! अपवत्तियकुलतंतुसंताणो जइ पव्वयसि, ता सयलवेरीणं मणोरहे पूरेसि । नियबंधुवग्गस्स य मणोरहे विहली करेसि । ता किह ते कुलप्पसूयस्स एरिसं चरियं' । भणियं कुमारेण - ' मा मा अंब ! एवं भण । जम्हा अपव्ययंतो रिऊणं मणोरहे पूरेमि, न पव्वयंतो । जम्हा रिउणो परमत्थेण संसारनिबंधणा मिच्छत्ता विरइकसायादओ । तेसिं च एए मणोरहा - एसो जइ 10 गिहवासे आरंभपरिग्गहासत्तो भवइ, ता नूणं नरए एयं पाडेमो, नन्नह त्ति । ता अंब | न किंपि एतेण गुणो' । भणियं कमलाए - 'पुत्त ! तुमं अधरिय सुरकुमाररूवसोहग्गो सुरंगणा विसर पत्थणिज्जो । कामलक्खणो य पुरिसत्थो पहाणो वन्निज्जइ । पेच्छ संतिनाहेण वि रायसिरिसमद्धा सिएण सुरंगणासरिसरमणीसमूहेण समं विसयसुहमणुभूय पव्वज्जा समासिय' त्ति । भणियं कुमारेण - 'अंब ! न भोगा भगवओ निव्वाणकारणं वणिज्जंति । मोक्खो पहाणपुरिसत्थो । तस्स य साहिगा पव्वज्जा । 15 ता जइ चारितावरणीयकम्मुणो वसेण गिहवासमइगया संतिजिणिंदादओ, ता किं तं पमाणं । कहमन्ना मल्लि अरिट्टनेमीपमुहा अदिट्ठविसयसंगा पव्वइया । ता सव्वहा मुंचह ममं जेण इत्थी वह - जणियमहापावविसुद्धिं करेमि ' । तओ भणियं पुहइसाररण्णा - 'पुत्त ! करेसु हियमप्पणो । एगे मंदभागा अम्हे जाणंता वि न करेमो । ता किह तुमं वारेमो' ति । निरूवियं लग्गं । करावियं अट्ठाहियामहामहिमं । पडिला हिऊण समणसंघं वत्थाईहिं महाविभूईए पव्वइओ जयसेणो, सामंतामच्चपुरनायग- 20 सत्थाहाइकुमारपंचसयपरियरिओ । अहिज्जिओ कालेण दुवालसअंगाई । समुप्पाडियं ओहिनाणं मणपज्जवनाणं च । सो य समरमियंकसूरीहिं ठाविओ निययसूरिपए । सो य अहं विहरंतो इह समागओ । एयं मे वरम्गकारणं' ति । 1 25 तओ भणियं विक्कमसेणरन्ना - 'सोहणं भंते ! वेरग्गकारणं । सुछु भगवया छिन्ना संसारवल्ली । एत्यंतरे लद्धपत्थावेण भणियं माहव भट्टेण - 'महाराय ! मा एवं भण सोहणमणुचिट्ठियमणेण । जओ'अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च' इति वचनात् । कहमणेण सोहणं कथं पुत्तमुहमदण पव्वयंतेण' । तओ भणियं जयसेणसूरिणा - 'भट्ट ! एवमेयं न तुह वयणं पडिकूलेमो । जओ अपुतो भयारी सम्मओ इह, न उवहयबीओ । कथमन्यथा - इति विष्णुरुवाच । तम्हा अपुत्तस्स गई नत्थि, परिप्फंदो इओ तओ चलणं नत्थि, सा पुण सिद्धस्स चेव । अओ बंभयारी सिद्धो होइ ति । तओ' भणियं - सव्वकम्म- विमुक्कस्स सिद्धस्स कुओ सग्गो'ति । 1 1 B C तुमे भणियं । क० २२ एक रात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण शक्या प्रातुं युधिष्ठिरः ॥ Jain Education International For Private & Personal Use Only 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364