Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 346
________________ व्याख्या ] शासनोन्नतिकारक जयसेनसूरिकथानकम् । १६७ तहेव कयं । महादुक्खाभिभूया इओ तओ विलुलिऊण मया बालचंदा । कुमारेणावि वाहराविओ वासवो । ताणि अंगयाणि दंसेसु जेण तप्पडिच्छंदएण अण्णाणि घडावेमो । तेण वि दंसियाणि । एत्थंतरे समागया सुमित्तसंतिया पुरिसा । सिट्ठो तेहिं वुत्तंतो । तओ 'अहो! अकजं अकजं कयं' ति पच्छायावेण महादुक्खेण दूमिओ कुमारो बालचंदासिणेहेण य । 'अहो अणवराहिणी दइया मारिय त्ति, अहो कट्ठमण्णाणं, कयमकिच्चं मए दुजम्मजायजीविएण अंतयलक्खणेणं' । तओ विरतो सो विसय-: तत्तीए । पडिनियत्तो देहसोक्खाईणं । ठिओ य संवेगे, पडिटिओ' य वेरग्गे । चिंतिउं च पयत्तो; जहा-किं छिंदेमि तिलंतिलेण नियदेह, किं वा हुणामि जालावलीभीमहुयासणे, किंवा तुंगगिरिमारुहिऊण पक्खिवामि भूमीए, किं वा चुन्नावेमि घणेणं, किं वा फलावेमि करकएणं, किं वा सहत्थेण छिंदामि उत्तिमंगं निययं, उयाहु पविसामि समुदं, किं वा निबद्धाहोमुहं दहावेमि हुयवहेण अप्पाणं । किं बहुणा, समारुहेमि दारुगेसु' । एवं विचिंतिऊण नीणावियाई कट्ठाई मसाणे रयाविया चिया ।। माया-पिई-मंति-सामंतेहिं निसिज्झमाणो वि न ठाइ । तओ ससोयजणणि-जणयाणुगम्ममाणमग्गो निग्गओ जयसेणकुमारो मरणकयनिच्छओ। पत्तो मसाणे । तदासन्ने य सहसंबवणे उज्जाणे बहुसिस्सपरिवारिओ चउणाणी संसारजलहिजाणवत्तो संसाराडवीए महासत्थवाहो जम्मजरामरणवाहिनडिजंतजंतुसंताणमहावेजो दिट्ठो समरमियंकाभिहाणो सूरी, बहुजणमज्झगओ धम्म वागरंतो । तं दट्टण भणियं पुहइसाररण्णा - 'पुत्त ! एसो अइसयनाणी भगवंतो, एयं वंदिऊण इमस्स पावस्स पायच्छित्तं पुच्छसु । तओ 15 जहारुइयं करेज्जासि' त्ति । एवं ति बहुमयं कुमारस्स । गया सव्वे वि, तिपयाहिणी काऊण वंदिय उवविट्ठा सव्वे वि जहारिहं सुद्धभूतले । सूरिणा वि सम्माणिऊण सासयसुहबीयभूयधम्मलामेण; समारद्धा देसणाविरुद्धहेउयं सोक्खं अण्णाणंधाओ पाणिणो । इच्छंता दूरओ नेति पावेंति य विवज्जयं ।। आरंभो जीवघायाए तम्मि पावस्स आगमो । तत्तो दुक्खाण संताणो अन्वोच्छिन्नोऽणुवत्तइ ।। ओसप्पिणी असंखेज्जा जीवो दुक्खदिओ ठिओ । पुढवी-आउकाएसु तेउकाए य मारुए ॥ वर्णमि ता अणंताओ ठिओ जीवो भयदुओ । संखेज्जयं पुणो कालं ठिओ बेइंदियाइसु ।। असन्नि-सन्निभेएसु पणिंदिसु पुणो पुणो । सतहभवाइं तु दुक्खं संताणसंतओ ॥ पोग्गलाणं परियट्टा हिंडंतेण अणेगसो । पत्तं माणुस्सयं दिव्वं तं पि जायं अणारियं । तत्थ निम्मेरयं पत्तो असीलो जीवहिंसगो । मुसावाई अदत्तस्स हारगो साभिवंचगो॥ परदाररईसत्तो नाणारूवपरिग्गहो । राईभोई महुं मंसं पेच्चा भोच्चा य णेगसो ॥ पत्तो जीवो महाघोरे नरए नारओ इमो। वेयणा तिविहा तत्थ सामण्णेण वियाहिया ॥ खेत्तपच्चइया एगा दीहं कालं सुदारुणा । अवरोप्परजा बीया तइया अंबाइजा भवे ॥ निमेसमेत्तकालं तु नत्थि दुक्खस्स अंतरं । कालं असंखयं तत्थ ठिओ जीओ भयहुओ ॥ अवि यखावेंति तस्स मंसाइं अंगमुक्कत्तिउं तहा । पायति य कढंतीओ वसाओ अवसंतयं ॥ तत्ते भट्टे पतोलेंति आरसंतं सुभेरवं । पीसंति कुंभिपाएणं पयंती चंडदारुणा ॥ वजियं अवराहेण मा मारेहि दयावणं । खामेमि पायलग्गोहं न सरामि य जं कयं ॥ 1C पडिओ। 2 BC उन्हफासा सुदारुणा। 3 BC पोलेंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364