Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 345
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे . [२४ गाथा जाओ । चंडसीहो तुट्ठो पायपडिओ भणइ- 'देव! कोसि तुमं? किं वा ते नामं मम पाणदायगस्त ?' पासवत्तिकुमारपुरिसेहिं सिट्ठा पउत्ती नामं च । तओ कयपणामो गओ सो सट्ठाणं । जयसेणो वि आगओ सट्टाणं । इओ य चंडसीहो गओ कालगुहाए नियपल्लीए । सिट्ठो नियवुत्तंतो जणयस्स, कुमार चरियं च । तओ कुमारगुणावजिओ तुट्ठो चंडकेसरी भणइ- 'अहो सोजन्नया, अहो महापुरिसत्तं, अहो 5 गंमीरया, अहो परोवयारिया जयसेणकुमारस्स । तेण नियचेट्टिएणेव वसीकओ अहं' ति गहिऊण पभूयकरि-तुरय-रयणदविणाईयं समागओ कोट्ट कुहाडियाए जयसेणकुमारसमीवं सह चंडसीहेण । बहुमनिओ कुमारेण । तओ चंडकेसरि-चंडसीहेहिं भणियं- 'देव ! निक्कारणवच्छलाणं तुम्ह पायाणं आयत्ता इमे पाणा । किं पुण सेसधण सयण-परियणाइ । जाया संधी सुहेणेव । सुत्थीकओ सव्वो देसो । समागया वसं अन्ने वि सामंता कुमारस्स । एवं कयसयलकायव्वो जणवयस्स आणंदं कुणंतो, पूइज्जतो " सामंतेहिं नियनियपुरि समागओ । तेसिं पि कुणंतो सम्माणं चलिओ कुमारो सदेसाभिमुहं । अण्णया संपत्तो सिरिपुरे । आवासिओ उचियपएसे । जाव तन्नयरवासिणो सुमित्तस्स रन्नो कमलसेणाए महादेवीए धूया बालचंदा नाम कण्णगा अहिणा डक्का । न य केणइ निविसा काउं' तीरइ । तओ मय त्ति कलिऊण विसमसमाहयतूररवेण निज्जए मसाणं । आवाससमासण्णा समागया दिट्ठा जय सेणेण । पुढे 'किमयं ? ति । सिट्टो से वइयरो कंचुइणा । भणियं कुमारेण – 'सजीवं मडयं तूरसराओ 15 नजइ, ता विमालावेसु खणंतरं' ति । गओ कंचुई धाराविया तत्थेव पएसे । कयसोओ आगओ कुमारो। विजाहरदिन्नमंतसामत्थओ जीवाविया बालचंदा । पसुत्त व्व समुट्ठिया विसविगमाओ । दिट्ठा कुमारेण अउव्वरूवा कण्णगा । तीए वि सिणिद्धाए दिट्ठीए अवलोइओ कुमारो । तं दद्रूण हरिसिओ सुमित्तो देवी य । तओ दिण्णा सा जयसेणस्स । सोहणलग्गे परिणीया य महाविच्छड्डेण । तीए सह परमपीईए विसयसुहमणुहवंतो ठिओ तत्थेव मासमेकं कुमारो । जाया बालचंदा पाणाण वि वल्लहा । तीए ७ सह समागओ वाणारसीए । एवं गच्छंति वासरा । ठाविओ जुवरायपए पिउणा । तीए नयरीए धणदेवसेट्टिपुत्तो वासवो नाम कुमारस्स बालवयंसो अईववल्लहो कुमारसमीवं निच्चमागच्छइ । अन्नया वरमणिरयणहीरयालंकियअंगयविभूसियबाहुजुयलो समागओ कुमारसमीवे वासवो। दिढे नवघडियमंगयजुयलं कुमारेण, कुमारसमीववत्तिणीए बालचंदाए वि । तीए एगते भणिओ कुमारो- 'मम कए अंगयजुयलं एवं मोल्लेण मग्गसु' । भणियं कुमारेण -'मोल्लं न गेण्हइ । एसो मम्गिओ 25 एमेव देइ । तं च न जुत्तमम्हाणं लाघवहेउ' त्ति । बालचंदा पुणो पुणो भणति; न मन्नइ कुमारो । अन्नया सिरिपुराओ सुमित्तसंतिया समागया पहाणगोहा पाहुडं गहाय कुमारस्स । पढम चिय तेहिं दिट्ठा बालचंदा । दंसियमसेसं समाणीयपाहुडं । भणियमणाए- 'अहमेव पत्थावे समप्पिस्सामि कुमारस्स' । 'एवं होउ' त्ति उट्ठिया ते । तीए य तं मज्झाओ गहियमंगयजुयलं परिहियं चिरदि8 जणयसिणेहाओ। तओ नियसहीए पुरओ वियणे वासहरट्ठिया भणिउमाढता- 'एएहिं अंगएहिं दिटेहिं 30 सो दिट्ठो, परिहिएहिं सो अवगूढो' एमाइ अईवसिणेहजुयं उल्लावेमाणी पुव्वागयवासहरदारपरिट्ठिएण दिट्ठा कुमारेण । तओ अवियारिऊण भावत्थं चिंति कुमारेण- 'अहो विणटुं कजं; नूणं वासवसंतियाइं एयाई अंगयाइं । तदणुरत्ता य एसा एवं वाहरइ । ता किं एयाए दुट्ठसीलाए' । तओ ईसावससमुब्भिण्णकोवेण अगणिऊण पुवनेहाणुबंधं, अंगीकाऊण निद्दयत्तं, परिचइऊण दक्खिण्णं, पच्छण्णा समप्पिया चंडालीणं रत्तीए- 'दूर नेऊण दुट्ठसीलाए सगयं बाहुजुयलयं छिं देयव्वं' ति । ताहिं वि ___1 B C कया। 2 A सजियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364