Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१६४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२४ गाथा पंचजणा पंडुसुया अद्वारसखोहणीओ कुरुवग्गे । पंडुसुएहिं वि जीयं थोवेहिं वि किं नु मे न सुयं ॥
न य तुम्ह मंतसत्तीए सुयणु परिवालियं मए रजं । नियभुयपरक्कमेणं विक्कंता सयलरायाणो॥
तओ वाहराविओ चामुंडराओ। भणियं चंडकेसरिणाचक्कहरा परचक्कं चंकमंता न होंति वयणिज्जा । ता तुह सीमापेरंतविक्कमे किमिह वयणिजं ॥ । भणियं चामुंडराएणभायासि तुमं तेणं कडुयं पि हु ओसहं न दुढे ति । जं रोगहरं सुंदर अकालमचुं किमिच्छेसि ॥ मा मह गइंदविदारयस्स एयाओ' होज अवराहो । एत्तो चिय दूरतरं पत्तो सक्को उ मह पहुणो' । जइ मज्झ रहवरस्स बला वि गेण्हेज ता कुओ ताणं । सूरो नहे न चिट्ठइ एगस्थ भएण मह पइणो ॥ मह सामियउज्जोगे पडिराइविलुप्पमाणसव्वस्सो । दिसि दिसि पलायमाणो भाउय तं केरिसो होसि ॥ ॥ता सप्पतुंडियाए कीस अवाणं मुहाए कंडुयसि । कुट्टकुरु हाडएणं गच्छसु महसामिपामूलं ॥
तओ भणियं चंडकेसरिणामह पक्कलबहुपाइक्कचक्कनारायवरिसपडिभिन्नं । से सेण्णं नियरुहिरे अवसणं दच्छसि जियंतो ।।
तओ भणियं चामुंडराएणंमह सामियनासाउडअमरिसनिजंतमारुयप्पहओ। जलनिहिमपाविऊणं जइ चिट्ठसि ता तुमं पुरिसो ॥ 1 इति भणित्ता उढिओ संधिविग्गहिओ। पढिओ सनगराभिमुहो । पत्तो कमेण वाणारसीए । निवेह
ओ पुहइसारस्स नियरन्नो वुत्तंतो । तं सोचा आसुरत्तो पुहइसारो रोसवसफुरफुरायमाणाहरो तिवलीतरंगभासुरो आबद्धसेयभालवट्टो अमरिसवसविमुक्कहुंकारो भणिउमाढत्तो- 'अरे रे! सिग्छ बलवाउयं सदावेह' । समागओ सो। भणिओ- 'सिग्धं चाउरंगिणिं सेण्णं सन्नाहेहि' । तेण तह ति संपाडियं । विलद्धाओ सामंताइयाणं करि-तुरय-संदणालीओ। सुइविवरमाऊरंतो समुट्ठिओ हलबोलो । पयर्ट्स सिबिरं " गंतुं । अवि य
तोणीरभूसियंसा करगयकोदंडपक्कपाइक्का । हलबोलमारभंता चलिया पुरओ असंखेजा ॥ वरतुरयखरखुरुक्खयखोणिरयाऊरियंमि नहमग्गे । पडिभट्ठपहो परिसरइ रविरहो तंमि कुडिलं व ॥ करिविसरपायपाया खुप्पइ खोणी अहो अहो जाओ। सेसो वि सावसेसो मण्णे अह तम्मि उज्जोए ।
मतकरिकरडपगलियदाणंबुनिसित्तमेइणीवीढे । अइवेगपयट्टाओ खुप्पंति तहिं रहालीओ ॥ करहविसरारवुत्तट्ठगोणपरिमुक्कभरपलायंता । तोलिंति दिसोदिसि बाल-वुड्ड-इत्थीयणं जाव ॥
एत्यंतरे पुहइसारो राया विन्नत्तो जयसेणकुमारेण - 'देव! करिकुंभविमेयणपहुयस्स केसरिणो सव्वाहमसिगालं पइ कमबंधो केरिसं सोहमावहइ । मयघुम्मिरगंधकरिणो तरुणतरुपल्लवामोडणे केरिसं सत्तिपयडणं । ता किं तस्स उवरि सयं देवो गमणं करेइ हीणस्स । अणुजाणउ ममं, जेणाहं तं गहिऊण
आगच्छामिति । भणियं रन्ना - 'पुत्त ! तुमं अदिट्ठसमरप्पयारो ता कहमणुजाणामि' । भणियं मंतिसाम॥ तेहिं- 'मा वियप्पउ देवो । गच्छउ कुमारो । अम्हेहिं समं न कोइ दोसो' ति । मन्नियं रन्ना । निरूवियं लग्गं । दिन्नं पयाणं । जोयणमेत्तपयाणएहिं गच्छंतो कुमारो कमेण पत्तो संखनाहं नाम पट्टणं सदेससीमाए ठियं । तत्थ बहिया आवासिओ उचियठाणे । दिन्नो गुड्डरो । बद्धो पुरओ पडिमंडवो । दिना
1 B पसाओ। 2 B C सको ससंकु व्व। 3 A कोट्टकुर। 4 A. नोणिति। 5A गूडरो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364