Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 342
________________ १६३ व्याख्या ] शासनोन्नतिकारक-जयसेनसूरिकथानकम् । सवं तदुचियं । ठिओ मंतणए चंडकेसरी मंतिणो य । भणियं मंतीहिं - 'देव ! किमेत्थ देवो काउमिच्छह ! तुम्हेहिं अणुन्नारहिं चेव तस्स अवरद्धं । संपयं जमेथोचियं तं भणउ देवो' । सो भणइ - 'किमेत्थ भाणियव्वमत्थि । एयं मुसावाइणं नयरनिद्धमणेणं नीणावेमि । तुम्हारिसवरमंतीण मंतपासावपासिओं वरओ। किं काही दुट्ठाही वि सुयणगरुलस्स ममेसो । एसा ताव कालगुहापल्ली विसमच्छिन्नटंकगिरिकंदरसमल्लीणा, वंसीकुडंगपायारपरिक्खित्ता, अभितर- 5 पाणीया, पेरंतेसु पंचजोयणियाए अडवीए निवाणियाए परिक्खित्ता, गिरिकडयविसमप्पवेसा । ता मम दुग्गबलं पि अस्थि । मंतिमंतबलं पुरिसबलं पि अस्थि । ता सो राया बहुविक्खेवो वि किं मम काही । नस्थि मम तस्स संतियं मणयं पि भयं ति । तओ भणियं से सव्वपहाणमंतिणा सरभेण - 'देव ! जहट्ठियदंसीहिं तुह हिययनिउत्तमइविहवेहिं नाणुरोहाउ कण्णसुहयं विवागकडुयं वत्तव्बं; किंतु तुह वंसहियं चिंतयंतेहिं कण्णकडुयं पि सच्चं हियं परिणामसुंदरं भासियव्वं । ता जइ देवपायाणुन्ना भवइ, " ता भणामो किंचि वि' । भणियं चंडकेसरिणा- 'किं न भणसि' । भणियं सरभेण ता सामनए संते संते पुरिसाण भेयविण्णाणे । दाणे य संपडते को दंडे आयरं कुणइ ॥ महु-वलि-केढभ-रामणपमुहा नट्ठा महापयावा वि । असमाण विग्गहेणं ता देवो इह पमाणं ति ॥ जइ अम्हे पुच्छइ देवो, ता चामुंडराओ सम्माणिजउ, अकंडविड्डुरं परिहरिऊण पीईदाणपुरस्सरं 15 पेसिज्ज। यतः- प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् । ___ आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ॥ उच्छाइजइ तुह सामि मंडलं तस्स दंडमित्तेण । समरे पुण तेण समं सत्तुयमुट्टि ब जलहिम्मि ॥ एसो महाबलो वि हु तुह बलअहिओ पहाणनिवपुत्तो। तुह दाणपिईगहिओ ओसक्कइ तुम्ह दंडाणं ॥2॥ जं संधि-विग्गहेसुं कुसलो एसो तुमावि उवचरिओ । ता तह सम्माणिजउ जह संधि तेण कारेइ ॥ संधिअकरणे पुण दुग्गबलट्ठियाणं पि अम्हाणं नत्थि साहारो । जओ आगंतूण नरिंदो सीमाए जस्स ठाएज्जा । सामंतस्स सभूमि रक्खंतो तस्स पाइको ॥ कमसो निरुद्धदंडो भूमिं तुह गसइ किं वियारेण । देसंतरेसु भमिहिसि नरवर ! सामंतपरिहीणो॥ नरनाह ! जस्स भूमी सव्वे तस्सेव सेवगा होजा । नियदेहो वि न जीयं अणुगच्छइ विहडिए दवे ॥ 25 ता पेसलवयणेहिं सुवण्णदाणाइणा इमो दूओ । सम्माणिजउ भणिउं भायासि तुमं न संदेहो ॥ इय वइ-किरिया जोगा दूयं तस्सामिणं च नरनाह । पडिपाहुडं च पेसिय मुंजसु रजं जहिच्छाए । __ भणियं चंडिक्केएण चंडकेसरिणाअम्हि थोवा रिउ बहुय एह अमणूसह गणण पयट्टई । एक्कह सूरह उग्गमणि तारानियरु असेसु वि फिट्टई ॥ जो तुम्ह सरिच्छो कायरो त्ति तस्सेस' दारुणो चंडो । अच्छिपडिओ वि अच्छि दुमेइ खणं पि नो मज्झं ॥ __1 B C य सो। 2 A तस्सामिगो य। 3 C बहुइ। 4 B गणणा। 5 C अमणसह गएण पयडइ । 6C फडइ। 7 B तस्सेव । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364