Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१६२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२४ गाथा भणियं कुमारेण - 'महामच्च ! किं न सुयं
यथा यथाऽनुगम्येत नीचो मूर्धानमाक्रमेत् ।।
गर्दभो नात्मवित् कापि कर्णामोटं विना यतः॥ भणियं विमलमइणा – 'सो अम्ह इहट्ठियाणं सज्झो । जओ जो तस्स कणिट्ठो एगवइओ चंडपो 5 भाया सो भणाविजउ; जओ-तुमं चंडकेसरिं वावाएसि, ता तुज्झ विक्खेवं दाऊण रज्जेऽभिसिंचामो ।
जे तुह सामंता न आणं गिहिस्संति ते अम्हे आणं गाहिस्सामो त्ति । तओ तेण तंमि विणासिए नियविक्खेवं पेसिय तं पि करग्गाहं गिहिस्सामो' । भणियं कुमारेण - ‘अस्थि एयं, किं तु पावचरियं, न विक्कमचरियं । ता सयं चेव गंतूण चंडकेसरिणं सयं गाहं गेण्हामि'त्ति । भणियं जसधवलेण कुमारा
मच्चेण - 'देव ! पाडण्येन स्वयमुद्योगक्रिया मुख्याऽस्ति । ता किं एवं वयंति कुमारपाया ?' । 10 भणियं कुमारेण
पौरुषी वृत्तिमालोक्य वदन्ति क्षत्रियोत्तमाः।
पाडण्यं तु मत्रिभ्यो राजानः समुपासते ॥ भणियं रण्णा- 'सो अम्ह हक्काए सज्झो, किं तस्सुवरि विक्खेवेण, ता दंडो पेसिज्जउ अण्णो' । भणियं सुबुद्धिणा- 'किंचि पाहुडं गहाय ताव को वि संधिविग्गहिओ वच्चउ; भाणिजइ य-किं काल15 चोइयो अम्ह विसयं उवद्दवेसि ?; निययसत्तिं न याणसि ? । तो जइ जीवियत्थी ता तुहिक्को अच्छसु।
अम्हेहिं सह पीईए वट्टेजा, उयाहु नत्थि ते जीवियं ति । जइ एयं भन्नइ ता पाहुडं समप्पणीयं नन्नह त्ति । पच्छा जं उचियं तं कज्जिही' । बहुमयं सबेसि । तओ वाहराविओ चामुंडराओ संधिविग्गहिओ। समागओ, भणिओ सुबुद्धिणा- 'तुमं अन्नया वि चंडकेसरिसमीवे वच्चसि, सो वि सया तव उवयारं
करेइ । ता तुमं वच्चसु । कालकालाणुरूवं काय'ति । 'एवं ति मण्णियं तेण । दिन्नो तदुचिय20 परिवारो। दिन्नं पयाणयं । पत्तो कालेण कालगुहाए चंडकेसरिपल्लीए । आवासिओ उचियपएसे ।
पत्थावे दिट्ठो चंडकेसरी पडिहाराणुण्णाए, किया उचियपडिवत्ती। चामुंडराएण वि समपियाई वत्थाहरणाइं रायपेसियाई, गहियाइं तेण अवण्णाए । तओ भणियं चंडकेसरिणा – 'किमागमणपओयणं । भणियं चामुंडराएणं-'तुम्ह उक्कंठिया समागया, पओयणं पि किंचि अत्थि' । भणियमणेण - 'साहेसु किं तयं'ति । भणियं चामुंडराएण- 'चारपुरिसेहिं सिटुं पुहइसाररन्नो जहा सवो सीमंतदेसो - चंडकेसरिणा उवद्दविओ । तं सोऊण रण्णा अमरिसवसफुरुफुरायमाणाहरेण भणियं- 'अरे रे बलवाउयं सद्दावेह । सन्नाहेह चाउरंगिणीसेणं । सो दुरायारो मए सहत्थेण गंतूण हतबो' त्ति । एत्यंतरे मए विन्नत्तो राया; जहा- 'देव !
जइ कह वि तस्स केण वि अवरद्धं' सामियं अपुच्छित्ता ।
ता तस्स नत्थि दोसो होति पमाया पयइवग्गे ॥ 30 ता पसिय पसिय नरवर ! मुंचसु कोवं अकारणे तस्स । मंतीहि वि संलत्तं एवमिदं नत्थि संदेहो ॥ - पुणो वि मए भणियं - 'सो चंडकेसरी मम भाया । अहं जइ अवरज्झामि ता सो देवपायाणं अवरज्झइ । केवलं पसायारिहो सो देवपायाणं ति । तओ तदणुण्णाए एस अहमागओ म्हि' । तओ भणियं से मंतीहिं - 'सुट्ठ कयं, जं भाया करेइ तं कयं भवया' । तओ दावियमावासट्ठाणं घास-जवसाइयं । कयं
___ 1 B C अवरुद्धं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364