Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 351
________________ १७२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२५ गाथा 'पिए ! रहवरेण उज्जाणकीलाए वच्चामो' । सा न देइ पडिवयणं । सस्थाहेणावि समाणत्ता निउत्तपुरिसा-- 'रहं सिग्घमुवट्ठवेह' । ते वि तह त्ति संपाडियं । तओ गहिया बाहाए सत्थाहेण मणोरमा । समारूढा जाणवरे । पक्कलपाइक्कचक्कपरिगओ पत्तो उजाणे । तत्थ मणोरमं विणोयंतो जाव इओ तओ परिसक्कइ, ता एगत्थ आयावणापडिवन्नगं साहुं दह्ण गओ तस्स समीवे । तिपयाहिणी काऊण । दो वि जाणुवडिया तं साहुं थोउमाढत्ताणि । अवि य संसारजलहिमजंतजंतुसंतरणअणहवरजाण । भवभयचारयबंधणविच्छेयनिमित्त सत्ताण ॥ दारिद्ददुमदवानलदुहतरुउम्मूलणेक्कखरपवण । नाणावाहिवणालीपरूढतरुकंदकोदाल । पुणसग्गमग्गभग्गो' वि सग्गमग्गे निमित्त सत्ताणं । अत्ताणताण भवभयहेऊण अणूणखयहेऊ ॥ तुह पायपंकउच्छंगसंगम जे अपत्त अप्पत्ता । कत्तो ताणं ताणं कामासत्ताण सत्ताणं ॥ अइदुग्गमग्गलग्गो अपसत्त पसंतकरण कयकरण । कोहग्गिविज्झवणआसार सारभुवणत्तयस्स विय॥ सुपयासुपयादाणेण नाह पसीयंतु निवियप्पम्ह । तुह भत्तिमेत्तसत्ताण नाह हियइच्छियं होउ ॥ एयावसरे भगवओ साहुस्स दारुणकट्टाणुट्ठाणावजिया सुंदरी नाम देवया पायवंदिया आगया अहेसि । तीए चिंतियं-एवंविहभत्तिमंताण मा पत्थणा निष्फला होउ ति, पयडीहोऊण भणियं 20 देवयाए – 'सस्थवाह ! अहं ते पुत्तं दाहामि । भगवओ पायपत्थणा मा विहला होउ । किंतु सावगधम्म करेजाह । मासमेक्कं बंभचेररओ होउ सत्थाहो; एगाओ सिणाणाओ बीयं सिणाणं जाव । तओ राहुं पिटुओ काउं मेहुणं सेविजा, सिणाणाओ तइय-चउत्थे वा दिणे । तओ होही पुत्तो पहाणं सुविणसूइओ' त्ति । भणियं मिहुणएण- 'भयवईए किं नामधेजं?' । भणियं देवयाए- 'सुंदरि ति । तुट्ठाणि दोवि गयाणि सगिहं । जहुत्तविहाणेण समाहूओ गब्भो, जाओ कालक्कमेण, कयं वद्धावणयं । 2 बारसाहे अइक्कंते कयं से नामं सुंदरिदत्तो त्ति । पंचधाईपरिक्खित्तो वडिउमाढत्तो । जाओ कालेण अट्ठवारिसिओ। उवणीओ कलासूरिणो । कालेण य अहीयाओ कलाओ। आणीओ सगिहे । पूइओ कलासूरी । पुट्ठो सुंदरिदत्तो जणएण- 'पुत्त! गंधव्व-नट्ट-वीणा-पत्तच्छेज्जाइ-तरुतिगिच्छा य । आस-करिसिक्ख-सामुद्दजं च तह लेप्पचित्ताई ॥ एयं विणोयमेतं धणु-च्छुरिया-खग्ग-कुंतमाई वि । जाओ परउवजीवणमेत्ताओ कलाओ किं ताहि ॥ चाओ भोगो धम्मो सिज्झइ अत्थेण सो जहा होइ । तं किं पि कलं साहसु न अम्ह अन्नाहिं कजं तु॥ भणियं सुंदरिदत्तेण-'ताय ! एयं पि किं पि सिक्खियं, तो खणमेगं निसामेउ ताओ। जिणभासियपुत्वगए जोणीपाहुडसुए समुदिह । एयं पि संघकज्जे कायवं धीरपुरिसेहिं ।। धाउव्वाओ एगो बीओ पुण होइ ताय ! रसवाओ। निययफलो किर पढमो रसवाओ केण उवमिजा ॥ 1A °लग्गो; C भग्गावंसग्गमगे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364