Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 339
________________ १६० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे । २४ गाथा कुदेवगइसंकुलमणंतसंसारं भमिहिइ ति । अओ अविहिदेसणाए न अभिमुहजणो विप्परिणामेयचो, एवंविहविवागं नाऊणं ति उवएसो । ॥मुणिचंदकहाणयं समत्तं ॥ ३४॥ एतद्विपर्ययेण गुणमाह जयसेणसूरिणो इव अण्णे पावेंति उण्णइं परमं । जिणसासणमविगप्पं दुवियड्डजणाण वि कहेत्ता ॥ २४ ॥ __ व्याख्या- 'जयसेनसूरय इव केचित् प्रापयन्त्युनर्ति' प्रभावनां 'परमां' - उत्कर्षवतीम् । किं तदित्याह- 'जिनशासनं अविकल्पं' अविगानेन 'दुर्विदग्धजनानामपि पण्डितंमन्यलोकानामपि 'कथयित्वा' देशनां कृत्वेति गाथार्थः । भावार्थः कथानकादवसेयः । तच्चेदम् - - ३५. जयसेनसूरिकथानकम् ।अस्थि अस्थिजणवजिओ वि धणड्डजणसंकुलो मगहा नाम जणवओ। तत्थ उसमपुरं' नाम नयरं । तत्थ य विक्कमसेणो राया रजं पालेइ । तत्थ य चउवेयवियाणगो रायजणसम्मओ सयलमाहणसत्थत्थकुसलो अत्तबहुमाणी माहवो नाम बंभणो परिवसइ । तस्स उसभपुरस्स उत्तरपुरच्छिमे दिसाभाए तरुनियरावरुद्धरविकरनियरं रत्तासोयं नाम उजाणं । तत्थ साहुकप्पेणं विहरमाणा वणसंडा इव विचार15 परा, कुलसेला इव उत्तमवंसाणुगया, रायाणो इव पहाणखमासंगया बहुसिस्सपरिवारा जयसेणसूरिणो समागया । समोसढा रचासोयउज्जाणे । निग्गया परिसा । राया वि निग्गओ । माहवभट्टो वि नियपंडिच्चगविओ महाजणसमक्खं तं समणं निरुत्तरं करेमि त्ति संकप्पिऊण गओ तत्थ । वंदिय भगवंत उवविट्ठा सके वि उचियठाणेसु । समाढत्ता भगवया देसणा, संसारनिव्वेयकारणं । पत्थावे सूरिणो साइसयं रूवं दहूण उदग्गजोव्वणं च भणियं विक्कमसेणरन्ना - " 'नवजोव्वणगुणसोहग्गसंगओ कीस दुक्करतवंमि । विणिउत्तो अकंडे भंते अप्पा अपावो वि ।। केण वेरग्गेण पवइओसि ? त्ति । भणियं सूरिणा- 'महाराय ! संसारे वि निवेयकारणं पुच्छसि !, जओ विवेगजुताणं सुलभाई एत्थ वेरग्गकारणाइं सारीरमाणसाणेयदुक्खसारे संसारे'त्ति । भणियं रन्ना- 'एवमेयं, तहा वि विसेसकारणं पुच्छामि । जइ अणुवरोहो, ता साहेतु भगवंतो' । भणियं सूरिणा- 'जइ एवं ता निसुणेसु - 2 अत्थि कासीजणवए वाणारसी नाम नयरी । तत्थ य गुरुभूधरसिहरनिहितपायगुरुपव्वालंकियवंसो पुहइसारो राया। तस्स य सयलंतेउरपहाणा कमला नाम देवी । तीए सह विसयसुहमणुहवंतस्स वचइ कालो । अन्नया रयणीए रन्ना सह पसुत्ता सीहं सुमिणे दह्रण पडिबुद्धा कमला । सिट्ठो सुमिणो रण्णो । तेण भणियं - 'सुमिणपाढगे पुच्छिय कहिस्सामि फलमिमस्स, ताव सुंदरो सुमिणो' त्ति । पभाए अत्थाणगएण समागया सुमिणपाढगे पूइऊण भणियं रन्ना-- 'भो भो ! अज्ज रयणीए कमलादेवी दाढाविडंबियमुहं महुपिंगलच्छं सीहं सुपंडुरसडाभरभूसियंसं । उच्छंगमागय मुहं अवलोययंतं दट्टण निद्दविगमं समुवागया उ । 1 A वसभपुरं। 2 B C भूसियंगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364