Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 338
________________ व्याख्या ] विपरीतधर्मकथाकरणफलसूचक-मुनिचन्द्रसाधुकथानकम् । १५९ चामरपुंछवालेसु गुंथिऊण, जो कोइ उभयकन्नेसु निबंधित्ता सुमहग्घरयणत्थी सागरं पविसेज्जा, सो महामयर-सुंसुमार-गोहियाइदुट्ठसावएहिं अभेसिओ सर्व पि सागरजलं आहिंडिऊणं मीणो व्व सुकंतामुल्लपवरमणिरयणाणं पभूयाणं संगहं काउं अणहयसरीरो सट्ठाणमागच्छेज्जा । ताओ य अंतरंडगोलियाओ तेसिं जीवमाणाणं न सक्केति घेत्तुं, जया पुण ते घेप्पंति बहुविहाहिं नियंतणाहिं महया साहसेणं दुवालसहिं संवच्छरेहिं सन्नद्धबद्धमहाउहकरेहिं बहुपुरिससएहिं महाकिलेसेणं जीवियसंसएणं : घेप्पंति । तओ सो मुणिचंदजीवो परमाहम्मियसुराउयक्खए उव्वट्टो समाणो तेसिं पडिसंतावथलवस्थव्वाणं मणुयाणं मज्झे मणुस्सो होही । इओ य तओ थलाओ दूरदेसे अस्थि रयणदीवं नाम अंतरदीवं । तत्थ य घरदृसंठाणाइं महापमाणाई अणेगाइं वहरसिलासंपुडाइं अस्थि । ताई च वियाडिऊणं ते रयणदीवनिवासिणो मणुया पुव्वपुरिससिद्धखेत्तपहावसिद्धेणं चेव जोगेणं मच्छियामणि पक्कमंसखंडाणि मज्जभरियभंडगाणि य तेसिं वइर-10 सिलासंपुडाणं मज्झे ठवेंति । तओ केइ पुरिसा सुसाउपोराणमज्जमहुपक्कमंसपडिपुण्णे पभूयअलाउए गहाय वहणेसु आरुहिता, तं थलमागच्छंति । ते य थलवासिणो मणुया दूराउ चेव ते आगच्छंते दट्ठण तेसिं वहाए पहावेंति । ते वि तेसिं चक्खुप्पहे एगं तुंबगं जलोवरि मोत्तूण अब्भत्थकला जइणा वेगेणं तं जाणवत्तं वाहेत्ता रयणदीवाभिमुहमागच्छंति । ते वि तं महुमांसासाइयरसलोलयाए सुट्टयरं तेसिं पट्टीए धावंति । जाव समासन्नागयाणं पुणो पुणो तुंबगपक्खेवेणं, ताव समाणयंति महुमज्जमंस- 15 लोलुए ते मणुए, जाव वइरसिलासंपुडाई ति । तओ जमेवासन्नं वइरसिलासंपुढं जंभायमाणपुरिसमुहागारं वियाडियं चिट्ठइ, तत्थ समुव्वरियअलाउयाई तेसिं पेच्छमाणाणं अंतो मोत्तूण तत्तो पलाएना नियनगरमागच्छंति । ते पुण महुमजमंसलोलयाए आगंतूण तत्थ पविसंति । तत्थ पुत्वमुक्कमहुमजमंसाइयं पभूयं पासित्ता, अईव तुट्ठा हरिसपत्ता हस्थिगज्जियं करेमाणा तं महुमज्जमंसं भुंजंति । तत्थेव मज्जमत्ता सुहपसुत्ता अच्छंति । एत्थंतरे ते पसुते नाऊण ते रयणदीववासिणो मणुया गहियाउहा तहा . सन्नद्धबद्धकवया तुसिणीया सणियं सणियं गंतूण, जत्थ तं वइरसिलं वेति सत्तट्ठपंतीहिं, अन्ने य तं घरदृसिलासंपुडं झड ति आयालेत्ता मेलेंति । तंमि य मेलिज्जमाणे जइ कह वि तुडिवसेणं एक्कस्स दोह वा निप्फेडो होजा । तओ तेसिं रयणदीवनिवासिमणुयाणं सरुवघराणं सदुपय-चउप्पयाणं तेसिं मणुस्साणं हत्थाउ संहारो होज्जा । तेण ते तं संपुढं तक्खणं चेव बहुवसह-महिसजुतं काऊण घरट्टपओगेण भमाडेति । अणवरयं संवच्छरं जाव तेसिं तारिसं घोरदारुणं महादुक्खमणुभवमाणाणं है। संवच्छरेण पाणाइक्कमो होज्जा । तहा वि ते तेसिं अट्ठिसंघायातो फुटुंति, नो दुदला भवंति । नवरं जाइं काई वि संधिसंधाणबंधणाई ताई सव्वाइं वि छुट्टति । तओ तस्स घरट्टस्स भूमीए किंचि अट्ठियं निवडियं वा निवडमाणं वा पासित्ता ते रयणदीवमणुया परितोसं गच्छंति । पमोयपत्ता ताई संपुडाई उबियाडिऊणं ताओ अंतरंडगोलियाओ गेहंति । तओ जे केइ तुच्छधणा ते अणेगकोडीहिं दविणस्स विकिणति ति । एवं सो वि मुणिचंदजीवो अंतरंडगोलियाकज्जेण तेण विहिणा मारिजिही, संवच्छरं । जाव परमघोरदारुणं दुक्खं विसहमाणो उम्मग्गदेसणागुरु अहिक्खेवकयदारुणकम्मप्पभावाओ पुणो पुणो जाव सत्तवाराओ तत्थ उववजिहिइ । अंतरांतरा नरयं गच्छिहिइ । पुणो तेण विहिणा रयणदीवमणुएहिं संवच्छरेण जंतपासहणविहाणेण ववरोविजिहिइ ति । एवं महादुक्खमणुभवेत्ताणं नरय-नर-तिरिय 1 BC नास्ति पदमिदम् । 2 B C ववरोविज्जमाणो महा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364