Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 340
________________ व्याख्या शासनोन्नतिकारक-जयसेनसूरिकथानकम् । ता णं कहेह फलमस्स किमागमिस्सं देवीऍ मज्झ य जमेत्थ सुहाणुभागं ॥ विप्पा भणंति बहुसत्थवियक्खणाओ भोगा नरिंद ! सिरिपुत्तधणागमो य । आरोगया आउदढत्तणं च कोट्ठारभंडारसमागमो य । सत्तूण नासो पियसंपओगो एयं भविस्सं भवयाण देव ! ।। तुट्ठो राया । दावियं पारितोसियं । गया सट्ठाणेसु सुविणपाढगा । रण्णा सिट्ठो सुमिणपाढगवइयरो। देवीए । जाओ कालेण दारगो, सुहगहनिरिक्खिए लग्गे । कयं वद्धावणयं । सुइकम्मे वइकते कयं दारगस्स पियामहसंतियं जयसेणो त्ति नामं । पंचधाईपरिग्गहिओ वहिउमारद्धो । जणणि-जणयाणं सेसपरियणस्स य आणंदं कुणंतो जाओ कालेण अट्ठवारिसिओ । उवणीओ कलासूरिणो । अहिजिओ मधिरेणेव कालेण कलानियरं । समाणीओ गेहे । कयं वद्धावणयं । पूइओ कलासूरी । कुमारो वि समाणवयवयंसयसहिओ नाणाविहकीडाहिं अभिरमंतो चिट्ठइ ।। ___ अण्णया अस्थाणासीणस्स' रन्नो देसंतरागएण भणियं दूएण- 'देव ! अहं तुम्ह दंडवइणो महाबलस्स वयणाओ इहागओ । अत्थि देवपायाणं सुपसिद्धो विसमगिरिदुग्गपल्लीसमासिओ चंडकेसरी नाम पल्लिवई । तेण य समासन्नदेसो उव्वासिओ, निद्धणीकओ। न सो अम्ह उत्तरं देइ, विसमगिरिदुग्गबलेणं । ता एत्थ देवो पमाणं' । तओ रन्ना अमरिसवसफुरुफुरायमाणाहरेण निरूवियं कुमारवयणं । भणियं कुमारेण- 'ताय ! विवित्ते चिट्ठह । निरूवियाओ दिसाओ, उढिओ लोगो । निसिद्धा मंतिणो । उट्ठियंता । भणियं कुमारेण - 'केत्तिओ विक्खेवो महाबलस्स ? । भणियं रन्ना- 'पक्कलपाइक्काणं वीससहस्साइं, आसवाराणां पंच सहस्साई, पंचासा करीणं । तहा देसठक्कुरखेडाए लोगाणं तीस सहस्साई मिलंति' । भणियं कुमारेण - 'चंडकेसरी किं महालओ ? । भणियं रन्ना- 'जत्तिओ महाबलस्स तत्तिओ संभाविजई' । भणियं कुमारेण- 'नामाणुरूवो न ववसाओ दंडवइणो । ता किं कोई वणिय-बंभणाइरूवो सो' । भणियं रन्ना - 'सो विक्कमरन्नो पुत्तो छत्त-चामराडोवकलिओ' । भणियं । कुमारेण- 'ता सो पडिवक्खाओ लंचं गेण्हइ । कहमन्नहा पुक्करेजा' । तओ भणियं सुबुद्धिणा'संभाविज्जइ कुमारवयणं । विमलबुद्धिणा भणियं- 'एस देवाणुचरो विमलवाहणो चंडकेसरिणो गोतिओ । ता एयस्स विक्खेवो दिज्जइ' । भणियं मइविहवेण - 'युक्तमेतत् । यतः उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् । पादलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥ किं तु एयस्सेव केवलस्स विक्खेवो न दिज्जइ । माऽकयकिच्चो विलोट्टेज्जा । ता महाबलो वि निजुज्जइ एयस्स सहाओ' । भणियं कुमारेण - 'किं बहुणा अहं चिय वच्चामि । यतः - विपक्षमखलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलीमुदकं नावतिष्ठति ॥ समूलघातमनन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसः तत्रोदाहरणं रविः॥ तओ भणियं सुबुद्धिणा-'न जुत्तो सयमारंभो कुमारस्स । जओ सो नीयतरो। अओ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमर्थप्रदानेन तुल्यमेव पराक्रमैः॥ 1BC सहासीणस्स। क. २१ Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364